गृहम्‌
मन्दजीवनस्य कला : मद्यवत् क्षणानाम् उत्सवः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यनिर्माणस्य यात्रा जटिला अस्ति, प्रत्येकं पदे विस्तरेषु ध्यानं याचते । फलानां कटनीतः आरभ्य, यत्र द्राक्षाफलस्य सावधानीपूर्वकं चयनं पोषणं च आरभ्यते, तदनन्तरं मर्दनं, किण्वनं, वृद्धत्वं च भवति - परिवर्तनस्य प्रक्रिया या कालान्तरेण प्रकटिता भवति, अन्ते च बाटलीकरणं, प्रत्येकस्य पुटस्य अन्तः सारं गृह्णाति एषा सूक्ष्मकला यथार्थतया उत्तमं किमपि शिल्पं कर्तुं आवश्यकं समर्पणं प्रतिबिम्बयति ।

किन्तु मद्यं केवलं पेयं न भवति; क्षणानाम्, साझेदारीस्य, संयोजनस्य च मूर्तरूपम् अस्ति। एकस्य कुरकुरे श्वेतस्य सौविग्नन ब्लैङ्कस्य घूंटः भवन्तं सूर्य्यप्रकाशयुक्तेषु द्राक्षाक्षेत्रेषु परिवहनं कर्तुं शक्नोति अथवा एकस्य सुदृढस्य कैबेर्नेट् सौविग्ननस्य साहसं उद्दीपयितुं शक्नोति, साझाहास्यस्य, आत्मीयसमागमस्य, उत्सवस्य च स्मृतयः प्रज्वलितुं शक्नोति। मद्यः सामाजिकसम्बन्धानां उत्प्रेरकरूपेण कार्यं करोति, कथानां आदानप्रदानं, भावानाम् आलिंगनं च कर्तुं शक्नोति ।

जीवनस्य इव मद्यस्य अपि स्वकीयः लयः, गतिः च भवति । द्राक्षाफलात् पुटपर्यन्तं तस्य मन्दविकासः धैर्यस्य आवश्यकतां जनयति, यथा वयं अन्यैः सह सार्थकसम्बन्धसंवर्धनार्थं निवेशं कुर्मः । जीवनस्य प्रत्येकं घूंटं आस्वादयितुं विषयः अस्ति – वर्तमानस्य क्षणस्य उत्सवः, चिन्तानां भारेन वा अपेक्षाणां दबावेन वा अभारितः।

सुवर्णसूर्यस्तम्भप्रकाशेन स्नानस्य द्राक्षाक्षेत्रस्य शान्तं सौन्दर्यं कल्पयतु, पक्वद्राक्षागन्धं वहन् मृदुवायुः । दृश्यस्य चित्रं कुरुत; हुओ सियानस्य डु जियाङ्गस्य च युन्नानस्य श्वासप्रश्वासयोः कृते जिंगमै शान् इत्यस्य यात्रा। तेषां यात्रा केवलं परिदृश्यस्य अन्वेषणस्य विषयः नास्ति; जीवनस्य सरलतां आलिंगयितुं, प्रकृतेः आलिंगने सान्त्वनं प्राप्तुं, प्रत्येकस्य साझीकृतक्षणस्य अन्तः निहितस्य सौन्दर्यस्य प्रशंसा च विषयः अस्ति।

यथा मद्यः धैर्येन कालेन च स्वकथां विवृणोति तथा सम्बन्धः अपि साझीकृतानुभवेषु गभीरताम् अवाप्नोति । आनन्दस्य क्षणाः, शान्तविनिमयाः, अचञ्चलः समर्थनः; एते सर्वे सूक्ष्ममद्यस्य स्तरसदृशं जटिलं टेपेस्ट्रीं बुनन्ति, येन कालान्तरेण गभीरतरं वर्धमानं समृद्धिं प्रकाशयन्ति

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन