한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तथैव विमानयात्राजगत् न केवलं द्वयोः बिन्दुयोः मध्ये रोमाञ्चकारी यात्रां प्रदाति, अपितु भावानाम्, चिन्तानां, अपेक्षाणां च जटिलं परस्परक्रियाम् अयच्छति एकः गम्यमानः संयोजनः अथवा विलम्बितः उड्डयनः भवन्तं पातितस्य मद्यस्य काचस्य इव अनुभवितुं शक्नोति – भग्नः, कुण्ठितः, भवतः अग्रिमस्य घूंटस्य विषये अनिश्चितः च ।
कनाडादेशस्य परिवहनसंस्थायाः (cta) अद्यैव विमानयानेषु यात्रिकाणां शिकायतां विश्लेषणं प्रकाशितवती, यत्र कनाडादेशस्य सर्वाधिकं आलोचनां क्रियमाणानां विमानसेवानां विषये अन्वेषणं प्रदत्तम्। प्रतिवेदने ज्ञायते यत् एकदा सर्वत्र विद्यमानः न्यूनलाभवाहकः लिङ्क्स् एयर इदानीं अभूतपूर्वं आव्हानं सम्मुखीभवति: अधुना किञ्चित्कालं यावत् विमानसेवाग्राहकशिकायतदत्तांशस्य अग्रणी अस्ति।
न केवलं शिकायतां संख्यायाः विषये; यात्रिकाणां अनुभवे प्रभावं अवगन्तुं विषयः अस्ति। प्रति १०० विमानयानेषु १६.१ शिकायतां कृत्वा विस्मयकारी औसतेन लिङ्क्स् एयर इति सूचीयां शीर्षस्थाने अस्ति । एतत् आकङ्कणं पतितं मद्यपुटं प्रतिध्वनयति, यात्रिकाणां कृते भग्नाः अपेक्षाः, अनिश्चिततायाः वायुः च त्यजन्ति । एतासां प्रवृत्तीनां प्रकाशनं, यात्रिकाणां भविष्ययात्रायाः योजनायै बहुमूल्यसूचनाभिः सशक्तीकरणं च प्रतिवेदनस्य उद्देश्यम् अस्ति ।
एते निष्कर्षाः केवलं विमानस्य जगतः दर्शनात् अधिकं प्रददति; ते यात्रा-उद्योगे परम्परायाः नवीनतायाः च गहनतरं अन्तरक्रियां प्रकाशयन्ति । प्रश्नः उद्भवति यत् यात्रिकाः विमानसेवायाः सम्भाव्यजालं पारयितुं शक्नुवन्ति वा, अथवा विमानयात्रायाः अप्रत्याशितस्वभावः भ्रूभङ्गं निरन्तरं करिष्यति वा?