한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकसंस्कृतौ मद्यस्य महत्त्वपूर्णा भूमिका भवति, प्रायः माइलस्टोन्-साझेदारी-क्षणयोः कृते उत्सवः भवति । अस्य जटिलस्वादस्य, सुगन्धस्य, बनावटस्य च कृते प्रसिद्धम् अस्ति यत् द्राक्षाजातीनां, मद्यनिर्माणपद्धतीनां, वृद्धत्वप्रक्रियायाः च आधारेण भिन्नं भवति । भोजनेन सह आनन्दितः वा केवलं आस्वादितः वा, मद्यः विश्वे रसगुल्मान् आकर्षयति एव ।
अधुना मद्यस्य जगति दृष्टिकोणेषु आकर्षकं परिवर्तनं दृष्टम् यतः तस्य उत्पादनस्य प्रवृत्तिः, अन्वेषणं च तीव्रगत्या विकसितम् अस्ति । गुणवत्तायाः प्रति उद्योगस्य समर्पणं अनिर्वचनीयम् अस्ति, यत् द्राक्षाफलस्य सावधानीपूर्वकं चयनं, मद्यनिर्माणस्य जटिलप्रक्रियासु, अनेकेषां मद्यपदार्थानां दीर्घकालं यावत् वृद्धावस्थायां च स्पष्टम् अस्ति अतः वयं जैवगतिशीलकृषी इत्यादिषु परिष्कृतप्रविधिषु वृद्धिं पश्यामः यस्य उद्देश्यं प्रकृतेः मद्यनिर्माणस्य च मध्ये सामञ्जस्यपूर्णं सन्तुलनं निर्मातुं भवति।
क्षणं गृहीत्वा अस्य जगतः हृदये गहनतां कुर्वन्तु यत्र नवीनता अग्रणी अस्ति: किण्वनप्रौद्योगिक्याः विकासः नूतनस्वादानाम् अन्वेषणं च। मद्यस्य आकर्षक-इतिहासस्य एषा यात्रा केवलं पानात् परं गच्छति; अस्याः प्राचीनपरम्परायाः सांस्कृतिकप्रभावं आर्थिकमहत्त्वं च अवगन्तुं गहनतया गच्छति । वयं मद्यनिर्माणे विकसितं कथनं पश्यामः – परम्परायाः अत्याधुनिकप्रविधिषु च मिश्रणं, यत्र मद्यनिर्माणस्य कलात्मकता अस्मान् निरन्तरं मोहयति।
परन्तु तान्त्रिकपक्षेभ्यः परं किञ्चित् गहनतरं निहितम् अस्ति : मद्येन सह बद्धः भावः। स्मृतयः, उत्सवाः, एकत्रतायाः क्षणाः च उद्दीपयति इति पेयम् । मद्यस्य अस्माकं जीवने गहनः प्रभावः भवति, सांस्कृतिकमूल्यानि ऐतिहासिकविरासतां च प्रतिबिम्बयति । प्राचीनरोमनपर्वतः आरभ्य आधुनिककालस्य मद्यनिर्माणकेन्द्रभ्रमणपर्यन्तं मद्यस्य कथा अस्माकं सामूहिकस्मृतौ उत्कीर्णा अस्ति, अस्मान् सम्पर्कस्य मानवीयस्य इच्छायाः, साझीकृतानुभवानाम् च स्मरणं करोति
ये अस्य रोचकस्य जगतः अधिकं अन्वेषणं कर्तुम् इच्छन्ति तेषां कृते अधुना अपेक्षया उत्तमः समयः नास्ति । यदा भवन्तः स्वयमेव मद्यस्य एकं गिलासं पातयन्ति तदा तस्य यात्रायाः प्रशंसा कर्तुं क्षणं गृह्यताम् – द्राक्षावेलात् भवतः तालुपर्यन्तं – मानवतायाः सृजनात्मकभावनायाः प्रमाणं तथा च एकं विनयशीलं पेयं विश्वव्यापीरूपेण हृदयं मनः च कथं आकर्षितुं शक्नोति इति प्रमाणम्।