गृहम्‌
एकः चीनीयः टेनिसयात्रा : विजयात् विजयस्य रोमाञ्चपर्यन्तं

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्यक्तानाम् अवसरानां स्मृतिः विलम्बते। झेङ्ग किन्वेन् स्वीकुर्वति यत् सा कदाचित् लेजर-केन्द्रीकरणं स्थापयितुं संघर्षं कृतवती, येन भावनाः तस्याः प्रदर्शनं प्रभावितं कर्तुं शक्नुवन्ति स्म । विशेषतः अद्यतनविजयानाम् अनन्तरं तस्याः उच्चतमस्तरस्य प्रदर्शनस्य दबावः, तस्याः करियरस्य अग्रिमप्रकरणं परितः प्रत्याशा च नूतनानि बाधानि उपस्थापयति स्म सा स्वयात्रायाः विषये चिन्तयति यत्, “इदं सुलभं नासीत् । "मया शान्तं, समाहितं च स्थातुं शिक्षितव्यम् आसीत् ।"

एतासां आव्हानानां मार्गदर्शने तस्याः दृढनिश्चयः मानसिकदैर्यं च प्रमुखम् आसीत्, येन यूएस ओपन-क्रीडायां विजयी धावनं जातम् । झेङ्ग किन्वेन् इदानीं स्वस्य करियरस्य अविस्मरणीयस्य अग्रिमस्य अध्यायस्य कृते सज्जा अस्ति, तस्याः आजीवनं महत्त्वाकांक्षां प्राप्तुं दृष्टिः स्थापिता अस्ति – वार्षिकवर्षान्ते चॅम्पियनशिपे स्थानं प्राप्तुं।

न्यायालयस्य परे पार्श्वे वाङ्ग याफनस्य यात्रा अपि तथैव विलक्षणः अभवत् । पूर्वग्राण्डस्लैमविजेतुः अजरेन्का इत्यस्य भयंकरचुनौत्यस्य सामनां कुर्वन् वाङ्ग याफन् इत्यनेन पूर्णसेट् त्रीणि यावत् यावत् कष्टप्रदे युद्धे अटलभावना, लचीलता च प्रदर्शिता एषा विजयः तस्याः करियरस्य महत्त्वपूर्णः मोक्षबिन्दुः अभवत् – जलविभाजनक्षणः यत्र सा बाधाः भङ्ग्य यूएस ओपन-क्रीडायां स्वस्य कृते नूतनं मानदण्डं स्थापितवती

एषा विजयः केवलं व्यक्तिगतविघ्नानाम् अतिक्रमणस्य विषयः नासीत्; तस्याः वर्धमानस्य परिपक्वतायाः अनुभवस्य च प्रमाणम् अपि आसीत् । वाङ्ग याफान्, झेङ्ग किन्वेन् इव, चीनदेशे उदयमानः तारा भवितुं यत् अपेक्षायाः भारं आगच्छति तस्य विषये अवगतः अस्ति । प्रत्येकं मेलने तस्याः कृते जयजयकारं कुर्वतां प्रशंसकानां संख्या एव प्रेरणास्रोतः अभवत् यतः सा महत्त्वं प्रति स्वं धक्कायति ।

तस्याः यात्रा संघर्षाणां भागं विना नासीत् । वाङ्ग याफान् अजरेन्का-नगरे परिचितस्य प्रतिद्वन्द्वस्य सामनां कृतवान्, यतः पूर्वं तेषां पूर्वसङ्घर्षेषु बेलारूसी-शक्तिकेन्द्रेण सह युद्धं कृतवान् । तारपर्यन्तं अधः गतः सः संघर्षः आसीत्, येन द्वयोः क्रीडकयोः मोचनस्य अन्यस्य अवसरस्य तृष्णा अभवत् । यूएस ओपन-क्रीडायां एषः पुनः-क्रीडा तेषां कौशलस्य इच्छायाः च यथार्थपरीक्षारूपेण कार्यं कृतवान्, यतः धारायाम् जनसमूहः परिणामस्य साक्षी भवितुं प्रतीक्षते स्म ।

यूएस ओपन-क्रीडायां वाङ्ग याफन् इत्यस्य प्रदर्शनं प्रेरणादायकात् न्यूनं नास्ति । अजरेन्का इत्यस्य शक्तिशालिनः शॉट्-क्रीडां रणनीतिक-क्रीडां च दूरीकर्तुं वाङ्ग याफन् इत्यनेन प्रदर्शितस्य सरासर-निश्चयस्य विश्वव्यापीषु प्रशंसकेषु महत्त्वपूर्णः प्रभावः अभवत्

परन्तु यात्रा दूरं समाप्तम् अस्ति। अधुना ध्यानं आव्हानैः अवसरैः च पूर्णं भविष्यं प्रति गच्छति। यदा वाङ्ग याफन् आगामिषु स्पर्धासु दृष्टिम् अस्थापयति तदा सा स्वशब्दैः स्मरणं प्राप्नोति यत् “मम प्रत्येकं क्रीडायां विजयस्य आवश्यकता नास्ति, केवलं मम सर्वोत्तमं क्रीडितुं आवश्यकम्” इति उत्कृष्टतायाः अदम्य-अनुसन्धानस्य एषा भावना टेनिस-जगति तस्याः निरन्तर-आरोहणस्य चालकशक्तिः एव तिष्ठति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन