한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य प्रियस्य पेयस्य निर्माणस्य प्रक्रिया अविश्वसनीयतया सूक्ष्मा अस्ति, द्राक्षाविविधतायाः मृदाप्रकारात् आरभ्य जलवायुस्य, वृद्धत्वप्रक्रियायाः च सर्वैः आकारिता अस्ति प्रत्येकं द्राक्षाक्षेत्रं स्वकीयाः रहस्यं धारयति, terroir इत्यस्य अद्वितीयाः अभिव्यक्तिः ये अन्तिम-उत्पादं प्रभावितं कुर्वन्ति । परिणामी मद्यपदार्थाः स्वादानाम् एकं वर्णक्रमं दर्पयन्ति – सुकुमारपुष्पस्वरात् आरभ्य साहसिकं, मसालेदारं मिश्रणं यावत् – प्रत्येकं तालुस्य कृते किमपि प्रस्तावयति
परम्पराः प्रदेशेषु संस्कृतिषु च भिन्नाः सन्ति, येषु मद्यनिर्माणस्य विशिष्टानि दृष्टिकोणानि प्रतिबिम्बितानि सन्ति । केचन पीढयः यावत् प्रचलितानि प्राचीनानि तकनीकानि आलिंगयन्ति, अन्ये तु अत्याधुनिकप्रौद्योगिकीभिः प्रयोगं कुर्वन्ति, किण्वितपेयजगति किं सम्भवति इति सीमां धक्कायन्ति। भवन्तः साहसिकं, दृढं रक्तं वा सुकुमारं, पुष्पशुक्लं वा आकृष्टाः सन्ति वा, मद्यस्य जगत् प्रत्येकस्य मद्यप्रेमिणां कृते किमपि प्रदाति।
मद्यस्य क्षेत्रे यात्रा केवलं उपलब्धानां स्वादानाम् शैल्याः च विशालसङ्ग्रहस्य अन्वेषणं न भवति; तस्य समृद्धं इतिहासं, विविधपरम्पराः, सांस्कृतिकं महत्त्वं च अवगन्तुं विषयः अपि अस्ति । मद्यनिर्माणस्य प्राचीनः उत्पत्तिः एकां कथां प्रकाशयति या सहस्राब्दीषु विस्तृता अस्ति – प्राचीनसभ्यतासु विनम्रप्रारम्भात् आरभ्य महाद्वीपेषु द्राक्षाक्षेत्रेषु बिन्दुबिन्दुरूपेण स्थापितानां परिष्कृतानां आधुनिकमद्यनिर्माणकेन्द्राणां यावत् अस्य जगतः अन्वेषणस्य अर्थः न केवलं मद्यस्य स्वादनं, अपितु प्रत्येकं काचस्य अन्तः गच्छति कलात्मकतायाः समर्पणस्य च प्रशंसा ।
यथा यथा भवन्तः मद्यस्य जगति गभीरं गच्छन्ति तथा तथा संस्कृतिपरम्पराणां च टेपेस्ट्री इत्यस्य सम्मुखीकरणाय सज्जाः भवन्तु । टस्कानी-नगरस्य सूर्येण सिक्त-द्राक्षाक्षेत्रेभ्यः आरभ्य बोर्डो-नगरस्य चञ्चल-विपण्यपर्यन्तं प्रत्येकं प्रदेशः अस्य प्रियस्य पेयस्य विषये स्वकीयं अद्वितीयं दृष्टिकोणं प्रददाति वायुतले पक्वद्राक्षाफलस्य गन्धः, उत्सवसमागमे चक्षुषः ध्वनिः – एते क्षणाः सन्ति ये गहनतरं इतिहासं वदन्ति, प्रत्येकं घूंटं प्रविष्टा कथा।
मानव-इतिहासस्य मद्यस्य एतादृशी महत्त्वपूर्णा भूमिका अस्ति, अद्यत्वे अपि भयं विस्मयञ्च प्रेरयति इति न संयोगः । मद्यः अस्मान् अस्माकं पूर्वजैः सह सम्बद्धं कर्तुं, पीढिभिः प्रचलितानां परम्पराणां चिन्तनं कर्तुं, जीवनस्य आनन्ददायकान् क्षणानाम् उत्सवं च उत्तमकाचस्य साझीकृतभाषया सह कर्तुं शक्नोति। मादकस्वादस्य अस्य जगतः अन्वेषणं कुर्वन् स्मर्यतां यत् मद्यं केवलं मद्यपानं न भवति; मानवीयचातुर्यस्य प्रमाणं, सांस्कृतिकविरासतां प्रतिबिम्बं, जीवनस्य एव उत्सवः च ।