한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य जगत् विविधं भवति, यत्र प्रत्येकं रसगुल्मस्य पूर्तये स्वादानाम्, गन्धानां च विशालः सङ्ग्रहः प्राप्यते । भवान् सौविग्नन ब्लैङ्कस्य कुरकुराम्लतां तृष्णां करोति वा कैबेर्नेट् सौविग्ननस्य पूर्णशरीरसमृद्धिं वा तृष्णां करोति वा, प्रत्येकं क्षणं पूरकं कर्तुं मद्यः विद्यते प्रत्येकस्य शीशकस्य पृष्ठतः कलात्मकता मद्यनिर्मातृणां कुशलहस्तेषु अस्ति ये किण्वनस्य, वृद्धत्वस्य च समये सावधानीपूर्वकं युक्तीनां प्रयोगं कुर्वन्ति, मद्यपदार्थाः शिल्पं कुर्वन्ति ये लघुः स्फूर्तिदायकाः वा साहसिकाः जटिलाः च भवितुम् अर्हन्ति मद्यस्य गिलासस्य आस्वादनस्य क्रिया एकः विमर्शात्मकः अनुभवः अस्ति यः कस्यापि अवसरस्य उन्नतिं करोति, सरलतमक्षणेषु अपि परिष्कारस्य गभीरतायाः च स्तरं योजयति
टस्कानी-नगरस्य हृदये निहिताः प्राचीनाः द्राक्षाक्षेत्राणि यावत् कैलिफोर्निया-देशस्य तटे उद्भूताः आधुनिकाः मद्यनिर्माणकेन्द्राणि यावत् मद्यनिर्माणस्य यात्रा शताब्दशः कथां बुनति प्रत्येकं प्रदेशं स्वस्य अद्वितीयं terroir तथा सांस्कृतिकप्रभावं धारयति, अद्यत्वे उपलब्धानां स्वादानाम् विविध-टेपेस्ट्री-मध्ये योगदानं ददाति । मध्याह्नभोजनरूपेण शीतलं कृत्वा वा विलासपूर्णभोजनेन सह युग्मितं वा, मद्यं अस्माकं जीवनं असंख्यरूपेण समृद्धं करोति ।
मद्यस्य स्थायि आकर्षणं न केवलं तस्य स्वादरूपरेखायां अपितु तस्य प्रतिनिधित्वेन समृद्धे इतिहासे अपि निहितम् अस्ति । सभ्यतासु शताब्दशः मद्यस्य निधिः अस्ति, साझेदारी-अनुभवानाम्, उत्सवानां च प्रतीकरूपेण कार्यं करोति । इदं कालस्य सीमां च अतिक्रम्य रसस्य संस्कृतिस्य च साधारणभाषायाः माध्यमेन जनान् एकीकृत्य स्थापयति । आत्मीयसमागमात् भव्यप्रसङ्गपर्यन्तं मद्यस्य उपस्थितिः सम्पर्कस्य उत्प्रेरकरूपेण कार्यं करोति, आजीवनं स्थायि स्मृतयः निर्माति ।
**मानवतायाः कृते एकः टोस्टः : मद्यस्य स्थायिविरासतः
**वाइनस्य वैश्विकं आकर्षणं तस्य ऐतिहासिकमहत्त्वे गभीरं जडं वर्तते, संस्कृतिं संयोजयति, प्राचीनकालात् अस्माकं अनुभवान् समृद्धयति च। डायोनिसस-उत्सवस्य प्राचीनग्रीक-उत्सवात् आरभ्य नापा-उपत्यकायाः चञ्चल-मद्य-स्वादन-दृश्यानि यावत्, अस्य कालातीत-पेयस्य विरासतः सम्पूर्णे विश्वे सामाजिक-समागमानाम्, पाक-परम्पराणां च आकारं निरन्तरं ददाति मद्यः यत् स्वादं, गन्धं, उत्पादनशैल्यां च प्रदाति तस्य विविधतायाः कारणात् अनावरणं प्रतीक्षमाणैः असंख्यकथैः बुनितं समृद्धं टेपेस्ट्री निर्मितम् अस्ति अस्माकं पाकशालासु मद्यं केवलं घटकात् अधिकं भवति; इदं प्रत्येकं घूंटद्वारा कथिता कथा, एकः सांस्कृतिकः आधारशिला यः अस्मान् अस्याः प्राचीनकलायां साझीकृतप्रेमस्य परितः एकीकरोति।