गृहम्‌
आश्चर्यस्य जगत् : मद्यस्य स्थायि आकर्षणम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य मनोहरस्य अमृतस्य निर्माणप्रक्रियायां परिवर्तनस्य आकर्षकं नृत्यं भवति । प्रथमं द्राक्षाफलं—ब्रेवस्य हृदयं—मर्दनं भवति, तस्य जीवन्तं स्वादं मुक्तं करोति । तदनन्तरं किण्वनजादूं किकस्टार्ट् कर्तुं खमीरस्य परिचयः भवति, सरलरसं किमपि असाधारणं परिणमयति । ततः मद्यः बैरल् अथवा टङ्कद्वारा साहसिकयात्राम् आरभते, यत्र समयः सावधानीपूर्वकं संचालनं च तस्य स्वादानाम् द्रवणं परिपक्वं च कर्तुं शक्नोति, अन्येभ्यः मद्येभ्यः भिन्नं भवति इति अद्वितीयं चरित्रं विकसयति अन्ते समाप्तं उत्पादं शीशीकृतं भवति, प्रियजनैः सह साझां कर्तुं सज्जं भवति अथवा शान्तचिन्तनस्य क्षणरूपेण एकान्ते आस्वादयितुं सज्जं भवति ।

मद्यस्य सांस्कृतिकं महत्त्वं केवलं भोगं अतिक्रमति । एतत् उत्सवस्य, परम्परायाः, पुस्तिकानां मध्ये सम्पर्कस्य च प्रतीकं भवति । प्रत्येकं घूंटं इतिहासस्य सूत्राणि स्पृशितुं शक्नोति, प्रत्येकं काचः तस्य निर्माणे गतं कौशलं कलात्मकतां च मूर्तरूपं ददाति । अन्तरङ्गसमागमेषु, सजीवपार्टिषु, दीर्घदिवसस्य अनन्तरं शान्तविश्रामरूपेण वा आनन्दितः वा, मद्यः इतिहासस्य, कलानां, रसस्य च तत्त्वान् एकत्र आनयति-प्रत्येकं पुटं आविष्कारं प्रतीक्षमाणा आत्मीयकथां करोति

मद्यशैल्याः निरपेक्षविविधता सम्भवतः अस्य पेयस्य आकर्षकतमपक्षेषु अन्यतमम् अस्ति । वयं शताब्दशः प्रयोगस्य अनुसन्धानं कर्तुं शक्नुमः, यस्य परिणामेण मद्यस्य विशालः सङ्ग्रहः भवति, प्रत्येकं एकं अद्वितीयं स्वादरूपरेखां प्रदाति यत् प्रत्येकं तालुं पूरयति कैबेर्नेट् सौविग्नोन्, मेरलोट् इत्यादयः दृढाः रक्ताः स्वस्य बोल्ड-टैनिन्-इत्यनेन प्रलोभनं कुर्वन्ति, यदा तु शार्डोने, सौविग्नन् ब्लैङ्क् इत्यादयः कुरकुराः श्वेताः ताजगाः स्वराः प्रददति एते विपरीतपात्राणि मद्यनिर्माणस्य पृष्ठतः शिल्पस्य कलात्मकतायाः च प्रमाणरूपेण कार्यं कुर्वन्ति, येन सर्वेषु तालुषु विस्तृतः अनुभवः भवति

यूरोपस्य सूर्येण सिक्तप्रदेशानां पारम्परिकद्राक्षाक्षेत्रेभ्यः आरभ्य दक्षिण अमेरिकादेशस्य ज्वालामुखीमृदापर्यन्तं मद्यस्य उत्पादनं विविधप्रदेशेषु, व्यवहारेषु च व्याप्तम् अस्ति इदं अद्वितीयपरम्पराभिः बुनितं टेपेस्ट्री अस्ति, प्रत्येकं क्षेत्रं अस्मिन् वैश्विकघटने स्वस्य विशिष्टं स्वादरूपरेखां कथां च योगदानं ददाति । भवेत् तत् फ्रान्सदेशस्य बर्गण्डी-नगरस्य समृद्धः इतिहासः, कैलिफोर्निया-देशस्य नापा-उपत्यकायाः ​​जीवन्त-संस्कृतिः, अथवा इटली-देशस्य टस्कनी-नगरस्य विन्टर्-जनानाम् प्राचीन-पद्धतयः, मद्यः प्रत्येकस्य शीशकस्य अन्तः निहितानाम् सांस्कृतिककथानां झलकं प्रददाति

मद्यस्य सारः एव कालस्य भौगोलिकसीमायाः च पारं जनान् एकीकरणस्य क्षमतायां निहितः अस्ति । साझेन आनन्दस्य, मित्रतायाः, सुन्दरं निर्मितस्य किमपि वस्तुनः प्रशंसायाः च प्रतीकरूपेण तिष्ठति । अग्रिमे समये भवन्तः एकं काचम् उत्थापयन्ति चेत्, क्षणं यावत् स्वस्य चयनितस्य मद्यस्य पृष्ठतः समृद्धस्य इतिहासस्य प्रशंसाम् कुर्वन्तु – प्रत्येकं बिन्दुस्य अन्तः तया धारिता कथा, अस्य कालातीतस्य पेयस्य स्थायिजादूयाः प्रमाणम् |.

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन