한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य विशिष्टं चरित्रं न केवलं तस्य विस्तृतनिर्माणप्रक्रियायाः अपितु तेषां उत्पत्तिविशिष्टाभ्यः द्राक्षाजातेभ्यः प्रदेशेभ्यः च उद्भवति प्रत्येकस्य प्रदेशस्य टेरोर्, मृदासंरचनायाः, जलवायुस्य, ऊर्ध्वतायाः च योगः, तालुषु विशिष्टं चित्रं रचयति, प्रत्येकं घूंटस्य उपरि स्थायिरूपेण छापं त्यजति मद्यस्य इतिहासः शताब्दपूर्वः अस्ति, मेसोपोटामिया-मिस्र-देशयोः प्राचीनसभ्यताभिः मद्यपानानां शिल्पनिर्माणार्थं द्राक्षाक्षेत्राणि स्थापितानि एते प्रारम्भिकाः अग्रगामिनः अस्य किण्वितस्य अमृतस्य वैश्विकं आकर्षणं किं भविष्यति इति आधारं स्थापितवन्तः । अद्यत्वे विश्वे मद्यस्य आनन्दः भवति, संस्कृतिषु महाद्वीपेषु च तस्य उपस्थितिः अनुभूयते । प्रायः भोजनेन सह युग्मितं भवति, विशेषानुष्ठानस्य उत्सवस्य उपयोगः भवति, अथवा केवलं मित्राणां परिवाराणां च मध्ये साझाः सामाजिकसंस्काररूपेण कार्यं करोति । भवान् दुर्लभविन्टेज् इच्छन् स्थापितः पारखी अस्ति वा नूतनस्वादानाम् अन्वेषणं कुर्वन् अस्ति वा, मद्यस्य जगत् आविष्कारस्य प्रशंसायाः च अनन्तसंभावनाः प्रददाति
ज्ञातव्यं यत् सरलप्रतीतस्य अस्य पेयस्य समृद्धः इतिहासः अस्ति, मेसोपोटामिया-मिस्र-सदृशानां प्राचीनसभ्यतानां शताब्दशः पूर्वं ये स्वस्य मद्यपानार्थं द्राक्षाफलस्य कृषिं कुर्वन्ति स्म तेभ्यः विनयशीलेभ्यः आरम्भेभ्यः अद्यतनस्य वैश्विकप्रेमसम्बन्धपर्यन्तं मद्यस्य विषये अस्य कथा नवीनतायाः, परम्परायाः, सांस्कृतिकमहत्त्वस्य च अस्ति । तथा च यद्यपि यात्रा किण्वितफलरसस्य सरलेन गिलासेन आरभ्यते तथापि अस्य पेयस्य प्रभावः कालम् अतिक्रम्य विश्वस्य प्रत्येकं कोणं प्राप्नोति।