한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
cabernet sauvignon इत्यस्य दृढस्वरतः आरभ्य moscato d'asti इत्यस्य सुकुमारमाधुर्यपर्यन्तं, मद्यस्य जगत् प्रत्येकस्य तालुस्य अनुरूपं स्वादानाम् अनुभवानां च आश्चर्यजनकं श्रेणीं प्रदाति मद्यनिर्माणमेव मानवस्य चातुर्यस्य प्रमाणम् अस्ति, विज्ञानस्य कलानां च मिश्रणं कुर्वती यात्रा, यत्र प्रत्येकं द्राक्षासमूहः किञ्चित् अद्वितीयं जादुई च परिणमति
जादूः फलानां मर्दनेन आरभ्यते, तस्य मधुरं सारं मुक्तं करोति – अस्माकं प्रियस्य मद्यस्य आधारं निर्माय रसः । एतस्य महत्त्वपूर्णस्य सोपानस्य अनन्तरं खमीरस्य शर्करायाः च मध्ये एकः निर्णायकः नृत्यः भवति, यत्र प्राचीनप्रक्रिया शर्कराः मद्यरूपेण कार्बनडाय-आक्साइड् च परिणमयति – मद्यस्य विशिष्टं फिज्, स्वादं च ददाति परन्तु मद्यस्य यथार्थं चरित्रं तस्य तान्त्रिकप्रक्रियाभ्यः परं गच्छति; द्राक्षाविविधता, जलवायुः, मृत्तिका, वृद्धावस्था इत्यादीनां कारकानाम् एकेन टेपेस्ट्री-द्वारा प्रभावितम् अस्ति । प्रत्येकं द्राक्षाक्षेत्रं रहस्यं धारयति, यथा यथा मद्यस्य परिपक्वता भवति तथा अनावरणं प्रतीक्षते।
मद्यस्य विरासतः प्राचीनसभ्यताभ्यः आरभ्यते, तस्य इतिहासः सहस्राब्दपूर्वः इति प्रमाणानि सूचयन्ति । मद्यः बहुषु संस्कृतिषु महत्त्वपूर्णां भूमिकां निर्वहति स्म, उत्सवानां, धार्मिकानुष्ठानानां, केवलं सद्सङ्गतिं च कर्तुं उपयुज्यते स्म । दैनन्दिनपेयात् आरभ्य संग्राहकैः अभिलाषितं दुर्लभं विन्टेज् यावत्, मद्यं प्रत्येकं पैलेट् कृते स्वादानाम् अनुभवानां च सरणीं प्रदाति ।
मद्यस्य सांस्कृतिकं महत्त्वं अनिर्वचनीयम् अस्ति; प्राचीनसंस्कारात् आधुनिककालस्य उत्सवपर्यन्तं अस्माकं समाजानां वस्त्रे एव बुनति। अस्मान् एकत्र आनयति, संभाषणानि स्फुरति, आनन्दस्य क्षणं च प्रेरयति। सरलः मद्यस्य काचः इतिहासस्य, परम्परायाः, किमपि उत्तमस्य स्थायिमानवस्य अन्वेषणस्य च सम्बन्धं दातुं शक्नोति ।