한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकं प्रमुखं उदाहरणं "21 शताब्द्याः सुरक्षितनिष्कासनात्" इत्यस्य हाले प्राप्ता सफलता अस्ति । एतत् चलच्चित्रं हास्यकथानां एनिमेशनस्य च सनकीतत्त्वानां मिश्रणं करोति, एकं विमर्शात्मकं अनुभवं निर्माति यत् सरलतरसमयस्य आकांक्षां कुर्वतां नॉस्टेल्जिकदर्शकानां च किञ्चित् अद्वितीयं आकर्षकं च इच्छन्तीनां च पूर्तिं करोति अस्य लोकप्रियता एतेषां विलक्षणपक्षेषु मुख्यधाराहास्यस्य एकीकरणस्य क्षमतां प्रकाशयति, काल्पनिकजगतानां वास्तविकजीवनस्य अनुभवानां च मध्ये रेखाः धुन्धलाः भवन्ति
परन्तु एषा नूतना हास्यतरङ्गः विवादैः विना नास्ति। ये तत्त्वानि बहवः आचरन्ति – काल्पनिककथानां यौवनपलायनवादः, रोमाञ्चकारीणां कच्चा ऊर्जा, पारम्परिकहास्य-उपमानां चञ्चल-विध्वंसः च - ते एव प्रायः प्रेक्षकाणां, माध्यमानां च स्वर-खण्डात् प्रबल-प्रतिक्रियाः उद्दीपयन्ति एताः प्रतिक्रियाः साक्षात् निन्दातः आरभ्य "राजनैतिकसमीचीनतायाः" सेंसरशिपस्य च आरोपाः यावत् सन्ति, येन एतादृशं वातावरणं निर्मीयते यत्र हास्यं जनभाषणस्य युद्धक्षेत्रं भवितुम् अर्हति
किम् एषः विचारधाराणां संघर्षः ? कदाचित् अस्माकं सामूहिकचेतनायां व्याप्तानाम् सामाजिकचिन्तानां प्रतिबिम्बम् अस्ति। भावनात्मकविमोचनार्थं स्वस्थं निकायं अन्विष्य मुद्देषु शिरसा सम्मुखीकरणस्य आवश्यकता अस्याः घटनायाः मूलं वर्तते।
किं एते विग्रहाः सामाजिकगतिशीलतायाः अन्तर्निहितजटिलवास्तविकतानां स्वीकारस्य, तस्य स्थाने गहनतरचिन्तनस्य उपरि मनोरञ्जनस्य प्राथमिकताम् अददात् इति भयात् उद्भूताः सन्ति वा इति चिन्तयितुं न शक्यते पलायनवादस्य आत्मनिरीक्षणस्य च मध्ये एषः तनावः एकं आख्यानं चालयति स्यात् यत् सामाजिकभाष्यस्य कृते हास्यं शक्तिशाली साधनरूपेण बोधयति, यद्यपि कदाचित् अटपटे अथवा अछिन्नरूपेण।
अस्य "उष्णविषय"-प्रवचनस्य उदयः अनिर्वचनीयः अस्ति तथा च चीनीयचलच्चित्र-उद्योगस्य विकासे अस्य गहनाः प्रभावाः सन्ति । यथा यथा प्रेक्षकाः हास्यकथानां माध्यमेन आधुनिकजीवनस्य जटिलतासु गभीरं गच्छन्ति तथा तथा हास्यस्य सारः एव केन्द्रमञ्चं गृह्णाति, स्थापितानां सीमानां चुनौतीं दत्त्वा, पूर्वं अकल्पनीयरूपेण सृजनात्मकसीमाः धक्कायति च
एतत् परिवर्तनं न केवलं सिनेमा-प्राथमिकतासु परिवर्तनं चिह्नयति अपितु सांस्कृतिकघटना अपि चिह्नयति यस्याः दर्शकानां निर्मातृणां च भूमिकायाः विषये विचारपूर्वकं चिन्तनस्य आवश्यकता वर्तते |. यदा वयम् अस्मिन् अचिन्त्यक्षेत्रे गच्छामः तदा वयं वास्तविकहास्यस्य सार्थकप्रवचनस्य च सुकुमारं सन्तुलनं अन्वेषयामः, येन हास्यं आगामिनां पीढीनां कृते मनोरञ्जकं सामाजिकरूपेण च प्रासंगिकं भवति इति सुनिश्चितं कुर्मः।