한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य शिल्पस्य सावधानीपूर्वकं प्रक्रिया द्राक्षाकृष्यात् आरभ्य वृद्धावस्थापर्यन्तं सर्वं समावेशयति, यत् सटीकतायां गुणवत्तायां च स्थायिसमर्पणं प्रतिबिम्बयति यत् अनुभवं केवलं पेयतः कलारूपं यावत् उन्नतयति इन्द्रिय-अनुभवस्य सूक्ष्म-समायोजनस्य एषः अनुरागः इतिहासे असंख्य-परम्पराणां पोषणं कृतवान् । मद्यदेवस्य डायोनिससस्य सम्मानार्थं प्राचीनग्रीकपर्वतः आरभ्य उत्सवस्य अवसरान् परितः आधुनिक उत्सवपर्यन्तं मद्यस्य आकर्षणं शताब्दशः मानवसमाजस्य वस्त्रे बुन्यते
मद्यस्य स्थायि-आकर्षणस्य सारः तस्य बहुपक्षीय-प्रकृतौ निहितः अस्ति : केवलं पोषणं अतिक्रम्य सांस्कृतिकव्यञ्जनानां, स्मृतीनां, साझीकृत-अनुभवानाम् च नाली भवति मद्यं न केवलं रसस्य विषये एव; परम्परायाः, धरोहरस्य, सामान्यभाषायाः माध्यमेन अन्यैः सह सम्बद्धतायाः क्षमतायाः विषये च अस्ति – एषा भाषा अस्माकं परस्परं सम्बन्धस्य विषये, वयं कथयामः कथाभिः सह च बहुधा वदति |.
प्राचीनसंस्कारात् आधुनिकघटनापर्यन्तं मद्यः अस्माकं जीवनस्य अभिन्नः भागः अस्ति । आरामदायके रात्रिभोजपार्टिषु एकं गिलासं साझाकरणं वा विशेषानुष्ठानस्य स्मरणं वा, मद्यं उत्सवस्य साझीकृतक्षणानां च शक्तिशाली प्रतीकं वर्तते। शीतलमद्यस्य काचस्य घूंटस्य क्रिया भवन्तं कल्पनीयं कस्मिन् अपि युगे वा स्थाने वा परिवहनं कर्तुं शक्नोति, येन भवन्तः मानवीय-अनुभवस्य समृद्धं टेपेस्ट्री अन्वेष्टुं शक्नुवन्ति