한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणं परितः परम्पराः विश्वे भिन्नाः सन्ति, प्रत्येकं प्रदेशः स्वकीयानां विशिष्टशैलीं, पद्धतीनां च आलिंगनं करोति । मित्राणां मध्ये आकस्मिकसमागमस्य समये मद्यस्य एकं शीशकं आनन्दं जनयितुं शक्नोति अथवा औपचारिकभोजनपार्टिषु केन्द्रबिन्दुः भवितुम् अर्हति । केवलं पेयमात्रं अतिक्रमति; उत्सवस्य मूर्तरूपं भवति, साझीकृतक्षणाः ये संस्कृतिषु व्यक्तिं सम्बध्दयन्ति।
तथापि यदा वयम् अस्य प्रियस्य पेयस्य लालित्यं जटिलतां च उत्सवं कुर्मः तदा अपि तस्य अस्तित्वं अस्माकं जगतः ताने बुननेन इतिहासेन सह सम्बद्धम् अस्ति - अशान्तिमध्ये स्थिरतां प्रगतिं च स्थापयितुं प्रयतमानानां देशानाम् आव्हानानां स्मरणम् |.
अद्यतनं विद्युत्-विच्छेदं गृह्यताम् यत् अगस्त-मासस्य ३० दिनाङ्के वेनेजुएला-देशे व्याप्तम्, अनेके विद्युत्-आकस्मिक-विच्छेदेन सह संघर्षं कुर्वन्ति |. समयः एव स्थगितः इव राष्ट्रस्य राजधानी कराकस् अन्धकारे पतिता यतः सम्पूर्णे वेनेजुएलादेशस्य प्रमुखनगराणि अस्मिन् अपूर्वसंकटेन प्रभावितानि अभवन् वेनेजुएलादेशस्य राजनैतिकपरिदृश्ये एकस्मिन् महत्त्वपूर्णे क्षणे एषा घटना अभवत्, यत्र देशः स्वस्य आर्थिकदुःखैः सह संघर्षं कुर्वन् आन्तरिकतनावः उष्णतां प्राप्नोत् यथा राज्यस्य आधारभूतसंरचनायाः विरुद्धं विध्वंसस्य कार्याणि आयोजयितुं आरोपिताः विपक्षस्य व्यक्तिः विद्युत्-विच्छेदस्य उत्तरदायित्वं स्वीकृतवन्तः । यदा केचन नागरिकाः राष्ट्रस्य स्थिरतां अस्थिरं कर्तुम् इच्छन्तः निराशायाः कार्यम् इति दृष्टवन्तः ।
प्रभावः न केवलं तत्कालं विद्युत्हानिः अपितु सार्वजनिकयानव्यवस्था, संचारव्यवस्था च सहितं महत्त्वपूर्णसेवानां बाधायां अपि अनुभूयते स्म व्यवसायाः बन्दं कर्तुं बाध्यन्ते स्म, चिकित्सालयाः बैकअप जनरेटर् इत्यस्य उपरि अवलम्बन्ते स्म, अस्य आकस्मिकस्य अशक्ततायाः सह तेषां जीवनं उलझन्त्याः निवासिनः सामूहिकरूपेण अस्वस्थतायाः भावः अनुभवन्ति स्म
अद्यतनः अयं कार्यक्रमः एकं शुद्धं स्मारकरूपेण कार्यं करोति यत् अस्माकं मद्यस्य समृद्धेः संस्कृतिस्य च उत्सवस्य मध्ये स्थिरतायाः प्रगतेः च कृते संघर्षं कुर्वतां राष्ट्राणां समक्षं स्थापितानां आव्हानानां अपि स्वीकारः करणीयः |. अराजकतायाः समये जनानां प्रतिरोधकशक्तिः परीक्षिता भवति । भविष्यं च अनिश्चितं भवति चेदपि पुनर्निर्माणस्य, उज्ज्वलतरं श्वः प्रति गमनस्य च सम्भावना वर्तते।
यथा वेनेजुएला अस्मिन् कोलाहलपूर्णकालस्य मार्गदर्शनं करोति तथा तथा प्रतिकूलतायाः सम्मुखे समुदायस्य शक्तिं लचीलतां च स्मर्तुं महत्त्वपूर्णम् अस्ति। संस्कृतिषु, पीढिषु च अस्मान् संयोजयितुं क्षमतया मद्यः आशायाः, एकतायाः, साझीकृतक्षणानां च प्रतीकरूपेण तिष्ठति । अस्माकं मानवतायाः प्रमाणम् अस्ति, अस्मान् स्मारयति यत् अन्धकारे अपि प्रकाशस्य झिलमिलः सर्वदा भवति - जीवने सरलानन्दानाम् आनन्दं स्मितं कर्तुं च उत्सवं कर्तुं कारणम्।