한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहूनां कृते मद्यं केवलं पेयम् अतिक्रमति; तेषां अतीतस्य मूर्तसम्बन्धः, पीढीनां मध्ये सेतुः, कालान्तरेण बुनन् मौनकथाकारः च भवति । "मद्यजीवनम्" प्रायः एतत् आख्यानं प्रतिध्वनयति-क्षणिकक्षणैः गहनस्मृतिभिः च परिभाषितयात्रा, प्रत्येकं घूंटं युगपर्यन्तं कुहूकुहूकृतैः कथाभिः प्रतिध्वनितम्। फ्रान्सदेशस्य चञ्चलनगरस्य मद्यनिर्माणकेन्द्रात् आरभ्य नापा उपत्यकायाः शान्तद्राक्षाक्षेत्रपर्यन्तं मद्यपानं केवलं पेयस्य अपेक्षया अधिकम् अस्ति; मानवीयप्रयत्नस्य, चातुर्यस्य, जीवनस्य एव उत्सवस्य च मूर्तरूपम् अस्ति ।
एतत् मद्यस्य एव पटस्य अन्तः बुनानां असंख्यकथानां मध्ये स्पष्टं भवति-कैबेर्नेट्-सॉविग्ननस्य समृद्धगन्धेन, पिनोट्-नॉयर्-इत्यस्य सुकुमार-सूक्ष्मतासु, अथवा सुप्रिय-विन्टेज्-इत्यस्य आरामदायक-परिचिते कथिताः कथाः। प्रत्येकं घूंटं स्मृतिः प्रेरयति; अस्मान् प्रियजनैः सह साझां क्षणं, भ्रमणं कृतं स्थानं, जीवितानुभवं च प्रति परिवहनं करोति ।
किन्तु यदा तत् परिचितं मद्यस्य आलिंगनं क्षुब्धं भवति तदा किं भवति ? यदा इतिहासः व्यक्तिगतदुःखदघटनाभिः सह संघर्षं करोति, एकदा परिचितः दुःखेन आवृतः भवति? एषा कथा "जॉन्" इति हाङ्गकाङ्ग-नगरस्य एकस्य पुरुषस्य चक्षुषा कथिता अस्ति यः अद्यैव स्वस्य बाल्यकालस्य स्मृतिभिः सह पुनः मिलितुं यात्रां प्रारब्धवान् तस्य हृदयं प्रियसहचरानाम्, जीवनपर्यन्तं तस्य सह गतानां नष्टक्रीडाणां पुनरागमनं आकांक्षति स्म ।
एतत् केवलं सरलं अन्वेषणं न भवति; इदं कालस्य व्यतीतस्य मार्मिकं प्रतिबिम्बं अस्ति तथा च अस्माकं हानिविषये अवगमने तस्य गहनः प्रभावः। बाल्यकाले विषादस्य स्थायिशक्तिं, अस्माकं जीवनस्य पटस्य अन्तः निर्जीववस्तूनि यथा एतादृशं प्रबलं महत्त्वं धारयितुं शक्नुवन्ति इति च प्रकाशयति एतेषां "लघुनायकानां" कृते पुरुषस्य अन्वेषणं केवलं नष्टवस्तूनाम् अन्वेषणात् अधिकम् अस्ति; इदं हानिं नेविगेट् कर्तुं, एकदा तस्य जीवनं पूरितैः सह पुनः सम्पर्कस्य विषये, अन्ते च, तस्य बाल्यकालस्य सारं पुनः प्राप्तुं विषये कथा अस्ति।