Home
शैक्षणिकवृत्तेः परिवर्तनशीलः परिदृश्यः : शैक्षणिकक्षेत्रात् उद्योगपर्यन्तं

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशे एषा घटना विशेषतया स्पष्टा अस्ति । विश्वविद्यालयेषु प्रवेशं कुर्वतां पीएचडी-स्नातकानाम् संख्या विगतदशकेषु निरन्तरं वर्धिता अस्ति । स्वचयनितक्षेत्रे महत्त्वपूर्णं योगदानं दातुं महत्त्वाकांक्षया प्रेरिताः सामाजिकापेक्षाभिः चालिताः च एते व्यक्तिः प्रायः शैक्षणिकक्षेत्रस्य अन्तः प्रतिष्ठितपदानां कृते स्पर्धायाः चक्रवाते फसन्ति तथापि समीपतः अवलोकनेन अधिकं सूक्ष्मं यथार्थं दृश्यते ।

उदाहरणार्थं अद्यतनस्नातकद्वयस्य कथां गृह्यताम् : शैक्षणिकजगति यत्नपूर्वकं प्रयुक्ता लिन् जिया प्रतिष्ठितसंस्थासु रोजगारं प्राप्तुं अपारचुनौत्यस्य, कठिनतायाः च सामनां कृत्वा अस्वीकारस्य सामनां कृतवती तस्याः यात्रायाः कारणात् अन्वेषणमार्गः अभवत्, अन्ते अशैक्षणिकक्षेत्रे भङ्गस्य अवसरः प्राप्तः । आर्थिकपरिवर्तनेन, कुशलव्यावसायिकानां वर्धमानेन आवश्यकतायाः, परिवर्तनशीलसामाजिकस्य अपेक्षायाः च कारणेन एतत् परिवर्तनं प्रेरितम् अस्ति ।

तथैव पेङ्ग हुई नामकः अन्यः स्नातकः युवा अपि रोजगारस्य अवसरान् अन्विष्यमाणः अपि एतादृशीनां आव्हानानां सामनां कृतवान् । निगमजगति स्वस्य भाग्यं सुरक्षितुं तस्य दृढनिश्चयः तं भिन्नमार्गेण नेतवान्, अन्ततः सः यथार्थतया पोषितं करियरं प्राप्तवान् । पारम्परिकशैक्षणिकरूपरेखायाः बहिः पदानि स्थापयितुं सः मूल्यं दृष्टवान् ।

विभिन्नक्षेत्रेषु ध्यानस्य परिवर्तनं स्पष्टम् अस्ति। विशेषतः सङ्गणकविज्ञानं अभियांत्रिकी इत्यादिषु क्षेत्रेषु वर्धमानं प्रौद्योगिकीक्षेत्रं कुशलानाम् पीएचडी-स्नातकानाम् आश्रयस्थानं जातम् अस्ति । एते व्यक्तिः मेजस्य उपरि यत् अद्वितीयं कौशलं अन्वेषणं च आनयन्ति तत् कम्पनयः ज्ञायन्ते। कृत्रिमबुद्धिः, रोबोटिक्स, बृहत् आँकडा इत्यादीनां उद्योगानां उदयः पीएचडीधारकाणां कृते आकर्षकं अवसरं प्रदाति ये पारम्परिकशिक्षणशास्त्रात् बहिः पदानि स्थापयितुं चयनं कुर्वन्ति तथा च नूतनक्षेत्रेषु स्वविशेषज्ञतायाः लाभं लभन्ते।

एतत् परिवर्तनं एकं महत्त्वपूर्णं विकासं प्रकाशयति: शिक्षाशास्त्रस्य उद्योगस्य च परिवर्तनशीलगतिशीलता। यद्यपि शिक्षाविदः अनुसन्धानशिक्षणयोः महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहन्ति तथापि विभिन्नक्षेत्रेषु व्यावहारिकज्ञानस्य तकनीकीकौशलस्य च माङ्गल्यं वर्धमानं वर्तते, येन एकः तरङ्गप्रभावः सृज्यते यः अनेकेषां पीएचडीधारकान् प्रभावितं करोति।

मदिरा
मदिरा
मदिरा
Service Hotline:0086-536-12345678
Phone:अत्र विक्रयतु।
Email:मेल@xnx3.com
Address:शाण्डोङ्ग, चीन