한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रक्रिया आरभ्यते यत् फलं मर्दयित्वा निपीड्य रसं निष्कासयति, तदनन्तरं खमीरस्य उपयोगेन किण्वनं भवति, यत् शर्करां मद्यं कार्बनडाय-आक्साइड् च परिणमयति पिपासासु टङ्केषु वा वृद्धत्वानन्तरं मद्यं शीशौ कृत्वा सेवनार्थं सज्जं भवति । मद्यः तु केवलं सरलपानात् अधिकं धारयति; एतत् स्वास्थ्यलाभानां बहुलतां प्रददाति । हृदयस्य स्वास्थ्यं सुधारयितुम्, कतिपयानां रोगानाम् जोखिमं न्यूनीकर्तुं च आरभ्य वार्तालापं आनन्दं च वर्धयति इति सामाजिकं प्रवर्धनं यावत् अस्माकं जीवने तस्य उपस्थितिः काचात् दूरं यावत् विस्तृता अस्ति
मित्रैः सह आकस्मिकसमागमस्य समये आनन्दितः वा, पेटूभोजनेन सह युग्मितः वा, मद्यः विश्वव्यापीरूपेण प्रियं पेयं वर्तते । एषः वैश्विकः स्नेहः तस्य बहुमुखीत्वात्, स्थायिविरासतः च उद्भूतः, यः संस्कृतिः, परम्परा, साझीकृत-अनुभवानाम् आनन्देन च बद्धः अस्ति । मद्यस्य समाजस्य च जटिलः सम्बन्धः प्राचीनमिथककथाभ्यः आरभ्य आधुनिक-उत्सवपर्यन्तं असंख्य-आख्यानेषु बुनति इति दृष्टवान् ।
मद्यनिर्माणस्य इतिहासः मानवसभ्यतायाः सह गभीरं सम्बद्धः अस्ति । ६००० ईपू यावत् मेसोपोटामियादेशे मद्यस्य उत्पादनं सुष्ठु प्रचलति स्म इति प्रमाणानि सूचयन्ति । मद्यः शीघ्रमेव जीवनस्य अभिन्नः भागः अभवत्, एकः पोषितः मुख्यः पदार्थः यः सम्पूर्णे प्राचीनजगति सामाजिकसमागमं धार्मिकसंस्कारं च प्रेरयति स्म । मिस्रदेशीयाः रोमनजनपर्यन्तं संस्कृतिषु मद्यस्य भूमिका शताब्दशः विकसिता अस्ति । कला, साहित्ये, धर्मे, वाणिज्ये च अस्य प्रभावः अद्यापि अनुभूयते ।
मद्यबिन्दुस्य यात्रा न केवलं किण्वनस्य, वृद्धत्वस्य च विषयः; परम्परायाः संरक्षणस्य विषयः अपि अस्ति। आधुनिकाः वाइनरीजः अद्यत्वे एतां विरासतां अग्रे वहन्ति, सावधानीपूर्वकं अद्वितीयमिश्रणं निर्मान्ति, स्वशिल्पस्य ऐतिहासिकसन्दर्भं च निर्वाहयन्ति । गुणवत्तायाः धरोहरस्य च समर्पणं प्रत्येकं शीशकं पीढिभिः प्रसारितस्य असंख्यघण्टानां श्रमस्य, ज्ञानस्य, कौशलस्य च प्रमाणं करोति
विज्ञानस्य प्रौद्योगिक्याः च उन्नतिभिः सह मद्यनिर्माणस्य कला अपि विकसिता अस्ति । अद्यत्वे उन्नतप्रविधयः मद्यनिर्मातृभ्यः द्राक्षाफलात् अधिकतमं स्वादं निष्कासयितुं शक्नुवन्ति तथा च सुसंगतगुणवत्तां न्यूनतमं पर्यावरणप्रभावं च सुनिश्चितं कुर्वन्ति । सटीककिण्वनात् आरभ्य अभिनवपैकेजिंगविधिपर्यन्तं उद्योगः परम्परायाः प्रति प्रतिबद्धतां धारयन् प्रगतिम् आलिंगयति एव । पुरातननवीनयोः एषः संलयनः मद्यस्य बिन्दुस्य कालातीतसारस्य निरन्तरप्रशंसनं सुनिश्चितं करोति ।
एतस्य विरासतां निर्वाहस्य महत्त्वं अद्यतनवैश्विकघटनानां सन्दर्भे एफ-१६ युद्धविमानानाम् जटिलकार्यैः प्रकाशितम् अस्ति । प्रौद्योगिकी-उन्नति-सैन्य-पराक्रमस्य च महत्त्वपूर्ण-प्रतीकत्वेन एते विमानाः इष्टतया कार्यं कर्तुं विशेष-अनुरक्षणस्य, कुशल-तकनीकिकानां च उपरि अवलम्बन्ते निजीकम्पनीनां, तेषां कार्यबलस्य च समर्थनं विना, महत्त्वपूर्णानि भागानि, मरम्मतं, विशेषज्ञतां च प्रदातुं विना एते विमानाः शीघ्रमेव विकृतौ पतितुं शक्नुवन्ति, येन तेषां सामरिकनियोजने बाधा भवति एषा निर्भरता वैश्विककार्याणां अन्तर्राष्ट्रीयसम्बन्धानां च समर्थने निजीउद्योगस्य महत्त्वपूर्णां भूमिकां रेखांकयति ।
मद्यस्य प्रभावः तस्य भौतिकगुणात् परं विस्तृतः भवति; मानवीयसम्बन्धस्य, साझीकृतानुभवस्य च प्रतीकम् अस्ति । यथा वयं नूतनानां सीमानां अन्वेषणं निरन्तरं कुर्मः, पाककला-नवीनीकरणात् आरभ्य प्रौद्योगिकी-उन्नतिपर्यन्तं, एकं वस्तु नित्यं वर्तते- मद्यस्य एकस्य बिन्दुस्य स्थायि-विरासतां, यत् परम्परायाः, समाजस्य, प्रौद्योगिक्याः, मानवीय-चातुर्यस्य च जटिल-अन्तर्क्रियाम् प्रतिबिम्बयति |.