한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यत्वे उपलब्धानां मद्यपदार्थानां निरपेक्षविविधता एतां जटिलतां प्रतिबिम्बयति, प्रत्येकस्य तालुस्य कृते किमपि प्रस्तावयति - कैबेर्नेट् सौविग्नन, मेरलोट् इत्यादीनां शुष्कलालमद्यपदार्थानाम् आरभ्य रिस्लिंग्, पोर्ट् इत्यादीनां मधुराणां मिष्टान्नमद्यानां यावत्, प्रत्येकं विशिष्टगन्धाः, स्वादाः, बनावटाः च सन्ति मद्यस्य प्रभावः केवलं सरलपानात् परं विस्तृतः अस्ति; सांस्कृतिककथानां आकारे, सामाजिकसम्बन्धानां पोषणे, विश्वे पाककला-अनुभवानाम् समृद्धीकरणे च अस्य अभिन्न-भूमिका अस्ति ।
मद्यस्य कथा मानव-इतिहासस्यैव सह सम्बद्धा अस्ति, यत् प्राचीनसभ्यताभ्यः आधुनिकसमाजपर्यन्तं अस्माकं विकासस्य प्रतिबिम्बं करोति । प्राचीनमिस्रदेशस्य अन्त्येष्टिसंस्कारात् आरभ्य रोमनभोजमेजपर्यन्तं मद्यस्य उपस्थितिः तस्य स्थायिमहत्त्वस्य विषये बहुधा वदति । मद्यं उत्सवस्य साधनं, मानवीयचातुर्यस्य, लचीलतायाः च प्रमाणं जातम् । यथा यथा वयं मद्यस्य इतिहासस्य टेपेस्ट्री-मध्ये गभीरं गच्छामः तथा तथा सांस्कृतिक-आदान-प्रदानस्य, द्राक्षा-कृषेः वैज्ञानिक-प्रगतेः, अस्य कला-रूपस्य सिद्धीकरणस्य नित्य-अनुसन्धानस्य च आकर्षककथाः उद्घाटयामः
आधुनिककालस्य मद्यस्य उत्पादनं यद्यपि सावधानीपूर्वकं विज्ञानं प्रौद्योगिकी उन्नतिं च निर्भरं भवति तथापि तस्य मूलसिद्धान्ताः परम्परायां मूलभूताः एव सन्ति । मद्यनिर्माणं कलात्मकतायाः सटीकतायाश्च मध्ये एकः सुकुमारः नृत्यः अस्ति, यत्र मास्टरमाइण्ड् प्रकृतेः जटिलतायाः निपुणतायाः च सन्तुलनं कृत्वा किमपि असाधारणं सृजति प्रत्येकं मद्यस्य काचः तेषां समर्पणस्य प्रमाणम् अस्ति, एषा यात्रा द्राक्षाफलस्य हृदयात् आरभ्य अस्माकं हस्तपर्यन्तं भवति।
यथा वयम् अस्य कालातीतस्य पेयस्य टोस्ट् उत्थापयामः तथा न केवलं तस्य स्वादस्य अपितु तस्य गहनस्य ऐतिहासिकस्य महत्त्वस्य अपि प्रशंसा कर्तुं अत्यावश्यकम्। मद्यं केवलं उत्पादं न भवति; इदं मानवतायाः स्थायिसम्बन्धस्य अन्वेषणस्य प्रतिबिम्बं अस्माकं साझीकृतसांस्कृतिकविरासतां च एकं झलकम् अस्ति। अग्रिमे समये यदा भवन्तः मद्यस्य गिलासस्य जटिलगन्धं आस्वादयन्ति वा प्रियजनैः सह एकं शीशकं साझां कुर्वन्ति तदा क्षणं यावत् एतस्य भव्यस्य विरासतस्य प्रशंसाम् कुर्वन्तु यत् पीढिभिः जीवनं निरन्तरं समृद्धं करोति