한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य घूंटः भवन्तं उष्णसूर्यस्य अधः प्राचीनद्राक्षाक्षेत्रेषु नेतुं शक्नोति, यत्र द्राक्षाफलानि गुरुरूपेण लम्बन्ते, तेषां रसः सम्भावनापूर्वकं स्पन्दते । इदं गृहीतः क्षणः, प्रत्येकस्मिन् बिन्दौ विस्तारिता कथा; प्रत्येकं ओकस्य पिपासा, भ्रामककाचः च प्रतिध्वनितः इतिहासस्य कुहूः। शैल्याः विविधता - भवतः तालुषु नृत्यं कुर्वन्तः कुरकुराः, जीवन्ताः श्वेतवर्णाः आरभ्य जटिलतायाः विस्फोटितानां पूर्णशरीराणां रक्तवर्णानां यावत् - तेषां निर्माणे प्रवृत्तस्य कलात्मकतायाः प्रमाणम् अस्ति प्रत्येकं शीशी स्वस्य अन्तः द्राक्षाचयनं, किण्वनं, वृद्धत्वं, बोतलीकरणं च इत्यादिभ्यः सटीकप्रक्रियाभ्यः बुनितं जटिलं टेपेस्ट्री धारयति – सर्वे तस्य अद्वितीयचरित्रे योगदानं ददति
मद्यं केवलं रसस्य विषये एव न भवति; भवतः जिह्वायां उत्कीर्णा कथा, भवतः आत्मायां मुद्रिता स्मृतिः। इतिहासेन सह साझेदारी, जीवनस्य एव उत्सवः। चिन्तनात्मकमौने एकल आनन्दितः वा भोजनस्य समृद्धेन टेपेस्ट्री इत्यनेन सह युग्मितः वा, मद्यं अस्माकं अनुभवं सम्पूर्णतया नूतनस्तरं प्रति उन्नतयति। भवन्तं विरामं चिन्तयितुं च आमन्त्रयति, सूर्यस्य अन्तिमकिरणाः इव स्खलनपूर्वं क्षणं आस्वादयितुं।
परन्तु अस्मात् व्यक्तिगत-अनुग्रहात् परं समाजे मद्यस्य अनिर्वचनीयं स्थानं वर्तते, तस्य महत्त्वं अस्माकं अस्तित्वस्य एव पटस्य अन्तः प्रविष्टम् अस्ति । प्राचीनसंस्कारात् आधुनिकोत्सवपर्यन्तं मद्यः जीवनयात्रायां नित्यं सहचरः अस्ति । प्रेमस्य हानिस्य च, हास्यस्य शोकस्य च मौनसाक्षी अस्ति, तस्य उपस्थितिः च असंख्यकथानां टेपेस्ट्रीमध्ये प्रविष्टा अस्ति।
नवीनतायाः परम्परायाश्च कृते एकः टोस्टःद्राक्षाफलस्य चयनात् आरभ्य किण्वनस्य सुकुमारनृत्यपर्यन्तं मद्यनिर्माणं शताब्दशः अभ्यासस्य, चातुर्यस्य च माध्यमेन विकसितम् अस्ति । प्रत्येकं विंटेज मौसमस्य प्रतिमानस्य, टेरोर्, मानवीयस्पर्शस्य च अद्वितीयकथां कथयति – प्रत्येकं बोतलं नवीनतायाः समागमस्य परम्परायाः स्थायिविरासतां प्रमाणम् अस्ति। यथा कस्यापि कलारूपस्य, मद्यस्य विकासः अनुकूलनं च निरन्तरं भवति, आधुनिकपद्धतीनां आलिंगनं कृत्वा स्वस्य कालसम्मानितविरासतां सारं रक्षति पारम्परिकमद्यनिर्माणस्य प्राचीनप्रविधिभ्यः आरभ्य आणविकजीवविज्ञानस्य अत्याधुनिकप्रगतिः यावत् मद्यस्य यात्रा नित्यं विकसिता अस्ति
विश्वस्य मद्यप्रेमेण एकः समृद्धः उद्योगः निर्मितः यः संस्कृतिषु महाद्वीपेषु च जनान् सम्बध्दयति । भाषाबाधां अतिक्रम्य सांस्कृतिकविभाजनानां सेतुबन्धनं कृत्वा कथाः साझां कर्तुं मानवीयस्तरं च सम्बद्धुं च आमन्त्रणम् अस्ति। आत्मीयपारिवारिकसमागमात् भव्योत्सवपर्यन्तं मद्यस्य जनान् एकत्र आनेतुं अद्वितीयक्षमता अस्ति, कालान्तरेण प्रतिध्वनितसम्बन्धान् पोषयति ।
मद्यः प्रवहतु, स्वकथां कथयतु। प्रत्येकं हि काचस्य अन्तः न केवलं पेयं अपितु समर्पणस्य, रागस्य, मानवीयचातुर्यस्य च स्थायिशक्तेः कथा निहितं भवति। इदं पीढीतः पीढीं यावत् कुहूकुहू कृता विरासतः, सरलतायां दृश्यमानस्य सौन्दर्यस्य प्रमाणं, परम्परा नवीनतायाः सङ्गमे यत् जादू भवति तस्य च प्रमाणम्।