한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणस्य शिल्पं विश्वे भिन्नं वर्तते, यत्र फ्रान्स्, इटली, स्पेन इत्यादीनां देशेषु शताब्दपुराणपरम्पराः सन्ति, येषु विश्वप्रसिद्धाः प्रजातयः जनयन्ति मद्यस्य गिलासे दृश्यमानाः विशिष्टाः सुगन्धाः, स्वादाः, बनावटाः च समृद्धं इन्द्रिययात्राम् अयच्छन्ति यत् आकस्मिकसमागमात् औपचारिक-उत्सवपर्यन्तं कस्यापि समागमस्य उन्नतिं करोति
मद्यपानस्य भूमिकायाः परं मद्यस्य सम्भाव्यस्वास्थ्यलाभानां कृते अपि मान्यता प्राप्ता अस्ति । अध्ययनेन ज्ञायते यत् एण्टीऑक्सिडेण्ट्-पॉलीफेनोल्-इत्येतयोः उपस्थितिः हृदय-स्वास्थ्ये अपि च आयुः-अवज्ञा-प्रभावेषु योगदानं दातुं शक्नोति ।
परन्तु मद्यस्य कथा केवलं स्वादस्य वैज्ञानिकदत्तांशस्य च दूरं विस्तृता अस्ति । सांस्कृतिकपरम्पराभिः ऐतिहासिकक्षणैः च सम्बद्धा यात्रा अस्ति या अद्यत्वे अपि अस्मान् मोहितं करोति। कालपरम्परयोः माध्यमेन एकैकं काचम् एकैकं काचम् अस्याः मनोहरयात्रायाः अन्वेषणं कुर्मः।
शताब्दशः जगत् मद्यस्य आकर्षणेन मोहितः अस्ति । प्राचीनकाले यूरोप-एशिया-देशयोः सभ्यताः स्वसंस्कारस्य, उत्सवस्य च अभिन्नभागत्वेन मद्यं आलिंगयन्ति स्म । प्राचीनग्रीक-रोमन-चीनी-जनानाम् सर्वेषां मद्यस्य उत्पादनं, सेवनं च परितः अद्वितीयपरम्परा आसीत् । एतेषां ऐतिहासिकप्रथानां कृते एकं विरासतां त्यक्तम् अस्ति यत् अद्यत्वे आधुनिकमद्यनिर्माणपद्धतीनां प्रभावं निरन्तरं कुर्वन् अस्ति ।
इटलीदेशस्य टस्कनी-नगरस्य लुठन्त-द्राक्षाक्षेत्रात् आरभ्य फ्रांस्-देशस्य बोर्डो-नगरस्य सूर्येण सिक्त-सानुषु यावत्, सम्पूर्णे विश्वे मद्यनिर्मातारः स्वस्य शिल्पस्य परिष्कारं कुर्वन्ति, शताब्दपुराणानां तकनीकानां सम्मानं कुर्वन्ति, तथा च नवीनतायाः सीमां धक्कायन्ति प्रत्येकं द्राक्षाविविधता अभिव्यक्तिार्थं अद्वितीयं कैनवासं प्रदाति, येन मद्यनिर्मातृभ्यः स्वादस्य गन्धस्य च विविधाः अभिव्यक्तिः निर्मातुं शक्यते ये प्रत्येकं स्वादस्य प्राधान्यं पूरयन्ति
एतेभ्यः सांस्कृतिक-ऐतिहासिक-प्रभावेभ्यः परं मद्यस्य आकर्षणं जनान् एकत्र आनेतुं क्षमतायां निहितम् अस्ति । भोजनपार्टिषु मित्रैः सह एकं शीशकं साझां करणं वा सूर्यास्तस्य पदयात्रायाः समये काचस्य आनन्दं लभते वा, मद्यं संयोजनस्य कथाकथनस्य च उत्प्रेरकरूपेण कार्यं करोति अस्य प्रियस्य पेयस्य अद्वितीयस्वादानाम् आस्वादनं कुर्वन् जीवनस्य क्षणानाम् विषये विरामं कृत्वा चिन्तयितुं अवसरः अस्ति।