한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पिनोट् नोयर् इत्यस्य सुकुमारस्वरात् आरभ्य कैबेर्नेट् सौविग्नोन् इत्यस्य साहसिकचरित्रपर्यन्तं प्रत्येकं द्राक्षाविविधता स्वादानाम् एकं विशिष्टं सिम्फोनी प्रददाति, यत् मद्यस्य एव विविधं परिदृश्यं समृद्धं करोति एतत् पेयम् अस्माकं भोजनस्य संगतिमात्रात् अधिकम् अस्ति; सामाजिकसमागमानाम्, साझीकृतक्षणानां च उत्प्रेरकरूपेण कार्यं करोति । मद्यस्य स्वादनं, सूर्यस्य अधः पिकनिकं, मित्रैः सह सजीवं वार्तालापं च – एतानि कतिचन उदाहरणानि सन्ति यत् मद्यः कथं जनान् साझा-आनन्द-भारित-मेजस्य परितः एकत्र आनयति |.
द्राक्षाफलस्य फलानां कटनात् आरभ्य किण्वनं, वृद्धत्वं च यावत् मद्यनिर्माणे जटिला प्रक्रिया अस्मिन् बहुपक्षीयपेयस्य जटिलतां, प्रशंसाञ्च योजयति न केवलं अन्तिम-उत्पादस्य विषये एव; इदं यात्रायाः विषये एव – स्वादानाम्, सुगन्धानां, समयस्य च अन्वेषणं यत् प्रत्येकं शीशकं अद्वितीयेन चरित्रेण ओतप्रोतं करोति। तथा च यथा वयं मद्यनिर्माणस्य गभीरताम् अन्वेषयामः तथा इतिहाससंस्कृत्या सह तस्य निहितसम्बन्धं आविष्करोमः, प्रत्येकस्य घूंटस्य माध्यमेन प्रतिध्वनितुं।