한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यः मूलतः फलानां अन्तः दृश्यमानानां शर्कराणां किण्वनं कृत्वा निर्मितं मद्यपानम् अस्ति । एषा किण्वनप्रक्रिया फलस्य मधुरं सारं रसगन्धयोः सिम्फोनीरूपेण परिणमयति । प्रयुक्तानां प्रत्येकं प्रकारस्य फलं, मद्यनिर्माणे प्रयुक्तैः अद्वितीयैः युक्तीभिः सह मिलित्वा प्रत्येकस्य पुटस्य विशिष्टं व्यक्तित्वं निर्माति । परिणामी मद्यपदार्थाः अत्यन्तं भिन्नाः भवन्ति । cabernet sauvignon अथवा pinot noir इत्यादीनां रक्तानां दृढं टैनिन्, मृत्तिकायुक्ताः स्वराः ये प्रथमस्य घूंटस्य अनन्तरं बहुकालं यावत् विलम्बन्ते । तेषां स्फुरद्वर्णाः प्रायः साहसिकस्वादं समृद्धजटिलतां च सूचयन्ति । सौविग्नन ब्लैङ्क् अथवा शार्डोने इत्यादयः श्वेताः कुरकुरा अम्लतां च ताजगीं सिट्रस-परिष्करणं च प्रयच्छन्ति – समुद्रीभोजनस्य अथवा सलादस्य सम्यक् सहचराः । ततः सुकुमारपुष्पसङ्केतैः सह मनोहरगुलाबाः सन्ति, प्रत्येकं निगलने आनन्दस्य उदग्रविस्फोटं प्रददति स्फुरद् मद्यपदार्थाः
मद्यस्य बहुमुखीत्वं सीमां न जानाति। विस्तृतभोजनपार्टिषु आनन्दितः वा केवलं शान्तसन्ध्यायां स्वस्य कृते पातितः वा, मद्यः अस्माकं जीवनं संस्कृतिं च असंख्यरूपेण वर्धयितुं शक्नोति नापा-उपत्यकायाः प्रतिष्ठित-द्राक्षाक्षेत्रेभ्यः आरभ्य बर्गण्डी-नगरस्य ऐतिहासिक-कोष्ठकेभ्यः यावत्, मद्यं स्वादानाम् अनुभवानां च टेपेस्ट्री-प्रदानं करोति ये अस्माकं इन्द्रियाणि निरन्तरं मन्यन्ते
मद्यं केवलं पेयम् एव नास्ति; इदं कलारूपं, सांस्कृतिकव्यञ्जनं, अद्वितीयसंवेदीयात्राणां द्वारं च अस्ति। अवयवानां, तकनीकानां, पर्यावरणस्य च जटिलपरस्परक्रियायाः परिणामः अस्ति यत् स्थानस्य कालस्य च कथाः कथयन्तः मद्यपदार्थाः भवन्ति, येन प्रत्येकं घूंटेन अस्माकं जीवनं समृद्धं भवति । भवान् दृढस्य रक्तस्य गिलासं पिबति वा श्वेतस्य मद्यस्य सूक्ष्मपुष्पस्वरस्य आनन्दं लभते वा, मद्यस्य जगत् सर्वेषां कृते आनन्ददायकं गहनं च अन्वेषणं प्रददाति