गृहम्‌
सवारी-प्रशंसनसेवायाः असम्भाव्यदुःखदः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधिकारिकजागृतौ ली इत्यस्य चक्रस्य पृष्ठतः लापरवाहकार्यं ज्ञातम्, यस्मिन् टकरावः, बहुविधाः चोटाः च अभवन् । प्रारम्भे मद्यस्य वा मादकद्रव्यस्य वा प्रभावे न भवति इति नियमः कृतः चेदपि ली इत्यस्य लापरवाही सर्वेषां मार्गप्रयोक्तृणां कृते सुरक्षितवाहनचालनं सर्वोपरि इति शुद्धस्मारकरूपेण कार्यं करोति अग्रे संवीक्षणेन ज्ञायते यत् ली इत्यस्य नियोक्तारः "万顺叫车" (wan shun cha) इति कम्पनी – सवारी-हेलिंग्-सेवा, सुरक्षित-अभ्यासानां कृते स्वचालकानाम् पर्याप्तरूपेण प्रशिक्षणं, सज्जीकरणं च कर्तुं असफलाः अभवन् एतेन अस्मिन् क्षेत्रे कार्यं कुर्वतां कम्पनीनां दायित्वविषये गम्भीराः प्रश्नाः उत्पद्यन्ते ।

अन्वेषणेन अस्याः घटनायाः अनेकाः महत्त्वपूर्णाः पक्षाः प्रकाश्यन्ते । प्रथमं, "万顺叫车" द्वारा नियोजितानां अपर्याप्तसुरक्षाप्रशिक्षणप्रोटोकॉलानाम् प्रकाशनं करोति, येन तस्य चालकानां मध्ये तत्परतायाः चिन्ताजनकः अभावः भवति द्वितीयं, प्रतिवेदने प्रक्रियायां नियामक-अवरोधाः रेखांकिताः सन्ति येन ली इत्यस्य अनियंत्रित-वाहनचालनं जातम् ।

अन्वेषणेन निष्कर्षः कृतः यत्, यदा ली दुर्घटनायाः प्रत्यक्षं उत्तरदायित्वं धारयति स्म, तदा अन्ये कतिपये संस्थाः स्वभूमिकां निर्वहन्ति स्म । परिवहनमन्त्रालयः तस्य सम्बद्धाः एजेन्सीश्च उद्योगस्य अन्तः कठोरविनियमाः प्रवर्तयितुं असफलाः अभवन् – यस्य परिणामेण उद्योगस्य नियमनार्थं उत्तरदायी प्राधिकारिणां अपर्याप्तनिरीक्षणं उत्तरदायित्वं च अभवत् तदतिरिक्तं स्थानीयसरकारीसंस्थाः यातायातदुर्घटनानां कुशलतापूर्वकं निवारणाय संघर्षं कुर्वन्ति स्म, येन मन्दप्रतिक्रियाव्यवस्था अभवत् येन स्थितिः अधिका अभवत्

सवारी-प्रशंसनीयसेवानां उपयोगस्य सरलप्रतीतस्य कार्यस्य पृष्ठतः मानवीयव्ययस्य शुद्धस्मरणरूपेण एषा त्रासदी कार्यं करोति । एतेन उद्योगस्य भविष्यस्य विषये महत्त्वपूर्णाः प्रश्नाः उत्पद्यन्ते यत् वयं सुरक्षितवाहनचालनप्रथाः कथं सुनिश्चितं कर्तुं शक्नुमः? चालकानां यात्रिकाणां च समानरूपेण रक्षणार्थं वयं कथं दृढसुरक्षापरिपाटनानि कार्यान्वितुं शक्नुमः? उत्तराणि सहकार्यं, उत्तरदायित्वं, सक्रियपरिहाराः च सन्ति येन एतादृशाः दुःखदघटनाः पुनः न भवन्ति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन