한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्याः कथायाः हृदयं क्षुद्रग्रहाणां पृथिव्याः सुरक्षायाः च मध्ये जटिलनृत्ये निहितम् अस्ति । अस्मिन् सौरमण्डले वयं एकान्ते न स्मः; असंख्य आकाशपिण्डाः सुकुमारं समतां गच्छन्ति, केचन अस्माकं ग्रहाय अपि तर्जनं कुर्वन्ति । परन्तु भयं मा कुरुत! डार्ट-मिशनेन एतादृशेभ्यः संकटेभ्यः मानवतायाः रक्षणार्थं साहसिकं पदं गृहीतम्, यद्यपि अपरम्परागत-पद्धत्या |.
गतिज ऊर्जायाः अपारशक्त्या सज्जं dart अन्तरिक्षयानं २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य २६ दिनाङ्के पृथिव्याः समीपे स्थितेन क्षुद्रग्रहेण dimorphos इत्यनेन सह प्रत्यक्षतया टकरावं कृतवान् ।अयं स्मारकीयः टकरावः क्षुद्रग्रहैः उत्पद्यमानानां सम्भाव्यधमकीनां मार्गदर्शनस्य, न्यूनीकरणस्य च अस्माकं क्षमतायाः महत्त्वपूर्णपरीक्षारूपेण कार्यं कृतवान् . नासा-संस्थायाः अस्य ऐतिहासिकस्य समागमस्य नाटकीयपरिणामस्य अनावरणं विश्वं प्रत्याशापूर्वकं पश्यति स्म : "परिणामाः आश्चर्यजनकाः सन्ति" इति । डिमोर्फोस् इत्यत्र नवनिर्मितः “विशालः गड्ढा”, ब्रह्माण्डं प्रति गच्छन्तं निष्कासितानां शिलाखण्डानां चकाचौंधं जनयति स्म, अन्तरिक्षस्य पृष्ठभूमितः अनिर्वचनीयं तेजः विकीर्णं करोति स्म
तस्य तात्कालिकपरिणामात् परं dart-मिशनं क्षुद्रग्रहविक्षेपस्य अस्माकं दृष्टिकोणे नूतनयुगस्य आरम्भस्य क्षमताम् धारयति । डाइमोर्फोस् इत्यस्य कक्षामार्गे परिवर्तनं कृत्वा वैज्ञानिकाः दर्शितवन्तः यत् वयं न केवलं क्षुद्रग्रहान् प्रभावितं कर्तुं शक्नुमः अपितु तान् अस्माकं ग्रहात् दूरं प्रेषयितुं अपि शक्नुमः । नासा-संस्थायाः स्वस्य हबल-अन्तरिक्ष-दूरदर्शनेन अभिलेखिता एषा अभूतपूर्व-उपार्जना संभावनानां झरनाम् प्रज्वलितवती, येन अस्मान् एकस्य युगस्य समीपं गतः यत्र आकाशीय-पिण्डाः पृथिव्याः अस्माकं मानवजातेः च कृते कोऽपि खतरा न जनयन्ति |.
तथापि एषः आरम्भः एव । dart मिशनेन अन्वेषणस्य अन्वेषणस्य च श्रृङ्खलाप्रतिक्रिया प्रचलिता अस्ति या एतेषां गूढक्षुद्रग्रहाणां विषये अधिकं प्रकाशयितुं प्रतिज्ञायते। अन्तरिक्षयात्रायाः ग्रहरक्षायाः च दीर्घकालीननिमित्तानि अवगन्तुं सम्पूर्णे विश्वे वैज्ञानिकाः सम्प्रति dart प्रभावघटनायाः आँकडानां विश्लेषणं कुर्वन्ति एतत् ज्ञानम् अन्ततः अस्मान् सम्भाव्यधमकीनां प्रबन्धनार्थं अधिकाधिकपरिष्कृतानि पद्धतीनि विकसितुं सशक्तं करिष्यति, भविष्यत्पुस्तकानां कृते अस्माकं ग्रहस्य रक्षणं करिष्यति।