한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य प्रभावः केवलं रसमात्रात् दूरं विस्तृतः अस्ति । अस्य गहनं सांस्कृतिकं महत्त्वं वर्तते, विश्वव्यापीसमाजानाम् अन्तः सम्पर्कस्य उत्सवस्य च प्रबलप्रतीकरूपेण कार्यं करोति । एतत् स्थायि-आकर्षणं प्राचीनसभ्यताभ्यः आरभ्य यत्र धार्मिक-समारोहेषु मद्यस्य महत्त्वपूर्णा भूमिका आसीत्, तत्रैव आधुनिककालस्य उत्सवेषु यावत् एतत् प्रतिष्ठितं पेयं समावेशितं भवति, अनेकेषु ऐतिहासिकक्षणेषु प्रतिबिम्बितम् अस्ति मद्यस्य एकं गिलासं साझाकरणस्य क्रिया एव साझीकृत-अनुभवस्य भावः पोषयति, सामाजिकबन्धनं गभीरं करोति, संस्कृतिनां पटं च एकत्र बुनति
सौन्दर्य-सांस्कृतिक-महत्त्वात् परं मद्यः आर्थिकशक्तिकेन्द्रत्वेन अपि कार्यं करोति । मद्यनिर्माणं सम्पूर्णे विश्वे असंख्यव्यक्तिनां आजीविकां प्रदाति, उद्योगान् चालयति, विभिन्नेषु क्षेत्रेषु आर्थिकविकासं पोषयति च । मद्यस्य वैश्विकव्यापारः देशान् महाद्वीपान् च सम्बध्दयति, अर्थव्यवस्थां समृद्धयति, अन्तरसांस्कृतिकबोधं च पोषयति । उत्पादनस्य, उपभोगस्य, वाणिज्यस्य च एतत् जटिलं जालं आधुनिकसमाजस्य उपरि मद्यस्य गहनं प्रभावं प्रकाशयति ।
आगामिः २०२४ चीन-आफ्रिका-मञ्चः अस्य स्थायि-प्रभावस्य प्रदर्शनार्थं मञ्चरूपेण कार्यं करिष्यति । सम्पूर्णे आफ्रिकादेशस्य नेतारः बीजिंगनगरे एकत्रिताः सन्ति, तेषां उपस्थितिः आफ्रिकाराष्ट्राणां चीनस्य च मध्ये वर्धमानं परस्परसम्बन्धं प्रकाशयति। मञ्चस्य विषयः "携手推进现代化,共筑高水平中非命运共同体" इति सहकार्यद्वारा उभयप्रदेशानां समृद्धभविष्यस्य निर्माणस्य साझीकृताभिलाषान् वदति यथा यथा एते नेतारः समागच्छन्ति तथा तथा ते एतादृशेषु चर्चासु प्रवृत्ताः भविष्यन्ति ये आफ्रिका-राष्ट्रानां सम्मुखे बहुपक्षीय-चुनौत्यं स्पृशन्ति तथा च सहकारि-वृद्धेः विकासस्य च अवसरान् अन्वेषयिष्यन्ति |.
द्राक्षाबेलात् काचपर्यन्तं यात्रा अस्मान् मद्यस्य समृद्धस्य इतिहासस्य, तस्य सांस्कृतिकप्रभावस्य, वैश्विकपरिदृश्ये तस्य स्थायि महत्त्वस्य च दर्शनं करोति यथा वयं समकालीनजगतोः जटिलतां गच्छामः तथा मद्यस्य कालातीयः लालित्यः अस्मान् स्मारयति यत् सम्पर्कः, उत्सवः, साझाः अनुभवाः च स्थायिप्रगतेः, सामञ्जस्यपूर्णस्य भविष्यस्य च मार्गं प्रशस्तं कर्तुं शक्नुवन्ति