한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकस्य द्राक्षाफलस्य यात्रा स्वादस्य सुगन्धस्य च अद्वितीयसिम्फोनीरूपेण परिणमति यत् अस्माकं हृदयं मनः च गृह्णाति, सौविग्नो ब्लैङ्कस्य कुरकुरा स्वरात् आरभ्य कैबेर्नेट् सौविग्ननस्य गहनजटिलस्तरपर्यन्तं। प्रकृतेः तत्त्वानां मानवस्य कलानां च मध्ये सुकुमारं नृत्यं मद्यनिर्माणं विविधान् चरणान् समावेशयति : द्राक्षाफलस्य बहुमूल्यं रसं निष्कासयितुं निपीडयितुं, द्रवस्य विशिष्टचरित्रयुक्ते नूतने सत्तायां परिणतुं किण्वनं, अग्रे विकासाय च वृद्धत्वं च एताः प्रक्रियाः टेरोइर् इत्यस्य सारेन एव नियन्त्रिताः भवन्ति, यत्र विशिष्टजलवायुः, मृदासंरचना, अद्वितीयभौगोलिकस्थानानि च परिणामितमद्यस्य आकारं ददति औपचारिकभोजनपार्टिषु आनन्दितः वा मित्रैः सह शुक्रवासरे रात्रौ साझाः वा, मद्यः इतिहासस्य, परम्परायाः, मित्रतायाः सरलानाम् आनन्दस्य च अनुभवाय आमन्त्रणरूपेण कार्यं करोति
एतत् कालातीतं पेयं शताब्दशः सभ्यताश्च भ्रमितवान्, विश्वव्यापीरूपेण सांस्कृतिकोत्सवेषु विशेषेषु च अवसरेषु प्रमुखं स्थानं धारयति । मनुष्यैः सेवितेषु प्राचीनतमेषु मद्यपानेषु अन्यतमम् इति मन्यते, पीढीनां संस्कृतिनां च सेतुबन्धने अद्यापि महत्त्वपूर्णां भूमिकां निर्वहति परम्परायां निमग्नः तथापि प्रौद्योगिकी-उन्नतिभिः सह निरन्तरं विकसितः मद्यनिर्माणस्य कला प्रत्येकस्य तालुस्य कृते नित्यं विस्तारितं स्वादानाम् एकं पॅलेट् निर्माति
प्राचीनसंस्कारात् आधुनिकोत्सवपर्यन्तं मद्यः ऐतिहासिकक्षणानाम् साक्षी अभवत् – भव्यभोजनात् आरभ्य आत्मीयसमागमपर्यन्तं । एषा स्थायिविरासतः मानवसमाजस्य उपरि तस्य गहनं प्रभावं रेखांकयति, यत् कालस्य सीमां च अतिक्रम्य सांस्कृतिकदीपरूपेण कार्यं करोति ।
अग्रे पठनम्