한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यनिर्माणं एकः कला अस्ति या विस्तरेषु सावधानीपूर्वकं ध्यानं बुनति - द्राक्षाकृष्यात् किण्वनप्रक्रियापर्यन्तं - प्रत्येकस्य शीशकस्य चरित्रं विरासतां च आकारयति द्राक्षाक्षेत्राणि एव पृथिव्याः रहस्यानि धारयन्ति, सूर्यप्रकाशस्य, जलस्य, कालस्य च कथाः कुहूकुहू कुर्वन्ति यथा तेषां पत्राणि सूर्ये विस्फुरन्ति प्रत्येकं विन्टेज् एतान् कुहूकुहून् मूर्तरूपं ददाति, यस्मिन् भूमिः तस्य जन्म अभवत् तस्य आत्मानं प्रददाति ।
मद्यः मानव-इतिहासस्य मध्ये बुनति, अस्माकं सामाजिक-वस्त्रे, पाक-अनुभवेषु, व्यक्तिगत-सम्बन्धेषु च स्वयमेव बुनति । भव्यसमागमात् आरभ्य आत्मीयक्षणपर्यन्तं संस्कृतिषु उत्सवानां, परम्पराणां, कथानां च आकारं दत्तवान् अस्ति । कल्पयतु यत् ताराप्रकाशितस्य आकाशस्य अधः प्रियजनैः सह एकं शीशकं साझां करोति - मद्यस्य स्वादः केवलं घटकात् अधिकः भवति; स्मृतिः, साझीकृतहासः, अवाच्यभावनाः च उद्दीपयति ।
सम्भवतः मद्यस्य गहनतमः पक्षः अस्मान् स्वतः परं परिवहनं कर्तुं क्षमता अस्ति, यत् अस्मान् अन्यस्य कथायां पदानि स्थापयितुं शक्नोति । अस्माकं अङ्गुलीय-अग्रभागेषु इतिहासस्य तापं अनुभवितुं यदा वयं वृद्धस्य बोर्डो-नगरस्य काचम् धारयामः अथवा द्राक्षाफलानां जन्मनि चञ्चल-द्राक्षाक्षेत्राणां कल्पनां कुर्मः |. एकः बिन्दुः स्मृति-ब्रह्माण्डं उद्घाटयितुं शक्नोति, एतत् प्रियं पेयं शताब्दशः हस्तैः आकारं कृत्वा, शिल्पं कृत्वा, सेवनं च कृत्वा प्रविष्टा विरासतः ।