한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इयं इन्द्रिययात्रा मद्यस्य सारस्य एव अवगमनेन आरभ्यते: एतत् द्राक्षाफलात् (अथवा अन्यफलैः) किण्वितं मद्यपानं भवति, सहस्राब्दीय विस्तृते समृद्धे इतिहासे च डुबति। अस्य मादकं आकर्षणं प्रत्येकस्य तालुस्य पूर्तिं कुर्वतां स्वादानाम् शैल्याः च विशालपरिधिषु अस्ति, प्रत्येकं कथयितुं अद्वितीयकथा अस्ति । रक्तमद्यस्य साहसिकं टैनिन् ग्राउण्डिंग् पृथिवीत्वं ददाति, श्वेतमद्यः तु प्रायः फलयुक्तानि स्वराणि, स्फूर्तिदायकं अम्लतां च दर्पयन्ति । शैम्पेन अथवा प्रोसेक्को इत्यादीनि स्पार्क्लिंग् वाइन्स् एकं लालित्यं, उफानं च योजयन्ति यत् कस्यापि अवसरस्य उन्नतिं करोति ।
मद्यं अन्यस्मात् विपरीतम् इन्द्रिययात्राम् अयच्छति; टस्कनी-देशस्य द्राक्षाक्षेत्राणां जीवन्ताः वर्णाः बर्गण्डी-देशस्य कुरकुरा-श्वेतवर्णैः सह मिलित्वा नृत्यन्ति । अयं विविधः परिदृश्यः अन्वेषणार्थं प्रतीक्षमाणाः असंख्यव्यञ्जनानि धारयति, प्रत्येकं शीशी परम्परायाः, संस्कृतिस्य, रोमान्सस्य अपि हृदये प्रवेशं द्वारं भवति सीमां, पीढीं च अतिक्रम्य मद्यं यथार्थतया वैश्विकघटना भवति ।
परन्तु मद्यस्य विषये यत् अस्मान् यथार्थतया आकर्षयति तत् तस्य अप्रत्याशितता; कौशलस्य संयोगस्य च मध्ये, मानवहस्तक्षेपस्य प्रकृतेः वन्यसिम्फोनी च मध्ये नृत्यम् अस्ति। यथा वयं चित्रेषु सम्यक् कैनवासं प्राप्तुं प्रयत्नशीलाः स्मः, तथैव काचस्य अन्तः सिद्ध्यर्थं प्रयत्नशीलाः स्मः, तथापि, अप्रत्याशितम् आकर्षकं सुन्दरं भवति इति क्षणाः सन्ति
मद्यस्य जगत् प्राचीनकालस्य कथाः कुहूकुहू करोति, प्रायः रोमान्स-प्रेम-कथैः सह सम्बद्धः, संस्कृतिषु सभ्यतासु च तस्य स्थायि-उपस्थितिं प्रकाशयति एषा विरासतः प्रत्येकस्मिन् पुटके उत्कीर्णा अस्ति : कालस्य व्यतीतस्य प्रमाणं तथा च किमपि स्थायित्वं, किमपि यत् आगामिनां पीढीनां कृते साझां भविष्यति, पोषितं च भविष्यति।
परन्तु यदा मद्यस्य सिद्धप्रतीतः पूर्वानुमानीयः नृत्यः अप्रत्याशितविवर्तनं गृह्णाति तदा किं भवति ? मद्यस्य अनुभवस्य रोमाञ्चं न स्थिरसत्तारूपेण, अपितु अस्मान् अप्रत्याशितरूपेण आकर्षितुं आश्चर्यचकितं कर्तुं च समर्थं गतिशीलं बलं रूपेण अनुभवितुं रोमाञ्चं कल्पयतु प्रक्रियायाः सूक्ष्मतां अवगन्तुं – द्राक्षाफलात् एव स्वादनस्य क्रियापर्यन्तं – ततः तेषु सरलप्रतीतेषु क्षणेषु कलात्मकतायाः साक्षी भवितुं विषयः अस्ति
मद्यस्य जगति यात्रा केवलं अन्तिम-उत्पादस्य प्रशंसा एव न भवति; तस्य स्तराः, तस्य उत्पत्तिः, प्रत्येकेन काचेन कुहूकुहू कृताः कथाः च अन्वेष्टुं विषयः अस्ति । सम्यक् समरूपता सर्वदा लक्ष्यं न भवति इति अवगमनस्य विषयः अस्ति; कदाचित्, किञ्चित् अपूर्णता किमपि यथार्थतया माधुर्यपूर्णं सृजितुं शक्नोति। पूर्वानुमानस्य आश्चर्यस्य च एषः गतिशीलः अन्तरक्रियाः मद्यं न केवलं पेयं, अपितु कलारूपं, कौशलस्य, संयोगस्य च नृत्यं, मानवसृजनशीलतायाः प्रमाणं च करोति