गृहम्‌
अस्थिरधान्यम् : जापानस्य चावलस्य दुविधा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानदेशः ऐतिहासिकरूपेण तण्डुलउत्पादकशक्तिकेन्द्रः अस्ति, यः स्वस्य सावधानीपूर्वकं कृषिप्रविधिभिः, शताब्दपुराणपद्धतिभिः च प्रसिद्धः अस्ति । परन्तु अन्तिमेषु वर्षेषु कारकसङ्गमेन एतत् परिचितं लयं बाधितं जातम् । कदाचित् पूर्वानुमानीयं फलानां वितरणस्य च चक्रं अधुना विपण्यशक्तयोः युद्धक्षेत्रम् अस्ति । वृद्धजनसंख्यायाः, क्षीणकार्यबलस्य च प्रबन्धनं लक्ष्यं कृत्वा सर्वकारीयनीतयः प्रमुखभूमिकां निर्वहन्ति ।

अस्य आन्तरिकसङ्घर्षस्य एकं आश्चर्यजनकं उदाहरणं जापानस्य पूर्वप्रदेशेषु तण्डुलक्षेत्रेषु स्पष्टम् अस्ति । जलवायुपरिवर्तनेन व्यापकतां प्राप्तानां अभूतपूर्वतापतरङ्गानाम् एकः श्रृङ्खला गतवर्षस्य फलानां उपरि दीर्घछायाम् अयच्छत्। अस्मिन् तप्तनिदाघे राष्ट्रस्य तण्डुलक्षेत्रेषु महती क्षतिः अभवत्, येन उपजस्य तीव्रः न्यूनता, आतङ्कजनकरूपेण न्यूना आपूर्तिः च अभवत् वैश्विकरूपेण तण्डुलानां माङ्गल्याः वर्धमानेन ज्वारेन एषा स्थितिः अधिका भवति । जापानस्य समृद्धसांस्कृतिकविरासतां अनुभवितुं उत्सुकानां विदेशीयपर्यटकानाम् आगमनेन तण्डुलस्य सेवनस्य उदयः जातः ।

अस्मिन् पूर्वमेव अस्थिर-अग्नौ इन्धनं योजयन्, जापानस्य पूर्वसमुद्रतटस्य तटस्य समीपे अद्यतनः भूकम्पः अस्ति । भयम् अनिश्चितता च बहवः गृहीतवन्तः यतः तेषां दैनन्दिनजीवने भूकम्पीयक्रियाकलापस्य सम्भाव्यं खतरा वर्तते । आर्थिकमन्दतायाः, महङ्गानि च वर्धमानस्य सम्भावना पूर्वमेव तनावग्रस्तस्थितौ जटिलतायाः अन्यं स्तरं योजयति ।

अस्मिन् कोलाहलपूर्णे परिदृश्ये विशेषज्ञाः आगामिनि तण्डुलसंकटस्य विषये चिन्ताम् उत्थापयन्ति। यथा यथा नूतनसस्यरोपणस्य ऋतुः आरभ्यते तथा तथा कियत् भण्डारः अवशिष्टः इति प्रश्नाः विलम्बन्ते, राष्ट्रस्य भण्डाराः आसन्नं तूफानं सहितुं समर्थाः भविष्यन्ति वा इति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन