गृहम्‌
मद्यस्य अनिरुद्धा लालित्यम् : स्वादस्य परम्परायाश्च यात्रा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदं पोषितं पेयं इतिहासे निमग्नं, सामाजिकसमागमैः, उत्सवैः च गभीरं सम्बद्धम् अस्ति । सहस्राब्दपर्यन्तं विश्वे असंख्यसंस्कृतौ मद्यस्य महत्त्वपूर्णं स्थानं वर्तते । लौकिकं क्षणं उत्सवेषु उन्नतयति, अस्माकं जीवनं स्वादेन, साझीकृत-अनुभवैः च समृद्धं करोति । ऐतिहासिकमहत्त्वस्य कृते आनन्दितः वा, तया पोषितानां जीवन्तसामाजिकसमागमानाम् आनन्दः वा, मद्यः विश्वव्यापीषु अनेकसंस्कृतीनां अभिन्नः भागः अस्ति

यात्रायाः आरम्भः द्राक्षाफलस्य सावधानीपूर्वकं चयनेन भवति, यः स्वयमेव इन्द्रियः अनुभवः अस्ति । एतेषां रसः मुक्तुं मर्दिताः भवन्ति, यः ततः परिवर्तनकारीसाहसिकं - किण्वनं - प्रारभते । अस्मिन् स्तरे खमीरः शर्कराः मद्यरूपेण परिणमयति, येन मद्यस्य परिभाषां कुर्वन्ति जटिलस्वादाः, गन्धाः च जीवनं ददाति । यथा यथा प्रक्रिया प्रचलति तथा तथा ओक-बैरलेषु, स्टेनलेस-स्टील-टङ्केषु, अथवा कंक्रीट-पात्रेषु अपि वृद्धत्वम् इत्यादयः विविधाः तकनीकाः अन्तिम-उत्पादस्य अद्वितीयं चरित्रं प्रदास्यन्ति प्रत्येकं मद्यनिर्माता व्यक्तिगतकलाभिः सह स्वशिल्पस्य समीपं गच्छति, विविधशैल्याः विरासतां त्यक्त्वा, गेवुर्ज्ट्रामिनरस्य नाजुकफुसफुसाहटात् आरभ्य कैबेर्नेट् सौविग्नोन् इत्यस्य दृढं, पूर्णशरीरयुक्तं स्वरं यावत्

एतत् अन्वेषणं अस्मान् विश्वस्य क्षेत्रेषु नेति – फ्रान्स-इटली-देशयोः सूर्येण सिक्त-द्राक्षाक्षेत्रेभ्यः आरभ्य ओरेगन-राज्यस्य अथवा वाशिङ्गटन-राज्यस्य शीतलतरजलवायुपर्यन्तं एते द्राक्षाक्षेत्राणि न केवलं द्राक्षाफलानि वर्धन्ते; ते एकं इतिहासं धारयन्ति यत् व्यापारमार्गाणां, प्राचीनपरम्पराणां, पुस्तिकानां मध्ये प्रचलितानां सांस्कृतिकविरासतानां च कथाः कुहूकुहू करोति । प्रत्येकं घूंटं अन्यसंस्कृतेः द्वारं, दैनन्दिनजीवनस्य परिधितः परं जगतः खिडकी अस्ति।

यदा भवन्तः स्वकाचम् उत्थापयन्ति तदा आरभ्य प्रथमस्वादभ्रमणपर्यन्तं मद्यं भवन्तं यात्रायां आमन्त्रयति । इदं टैनिनस्य सूक्ष्मसूक्ष्मतानां प्रशंसाम्, अम्लता समृद्धतरस्वरयोः स्फूर्तिदायकं प्रतिबिन्दुं कथं योजयति इति अवगन्तुं, भिन्नाः जलवायुः तस्य अन्तिमरूपं कथं प्रभावितं करोति इति अवलोकयितुं च विषयः अस्ति अनुभवः केवलं उपभोगं अतिक्रमयति; इन्द्रियविसर्जनक्रिया भवति, प्रत्येकं क्षणं आस्वादयन्तः चिन्तनस्य चिन्तनस्य च समयः भवति ।

अनेकेषां कृते मद्यं केवलं पेयम् एव नास्ति । इतिहासस्य परम्परायाः च मूर्तः कडिः अस्ति, उत्सवानां, साझानुभवानाम्, आनन्दस्य च क्षणानाम् प्रतिनिधित्वं करोति ये अन्तिमबिन्दुस्य आनन्दं प्राप्तस्य बहुकालानन्तरं विलम्बन्ते। आकस्मिकः सप्ताहान्तसमागमः वा विस्तृतः रात्रिभोजपार्टिः वा, मद्यस्य जगत् व्यक्तिगत-अनुग्रहस्य सामाजिकसम्बन्धस्य च अनन्तसंभावनाः प्रददाति

मद्यस्य शक्तिः अस्माकं इन्द्रियाणि आकर्षयितुं स्मृति-उत्कर्षयितुं च क्षमतायां वर्तते, अस्मान् भिन्न-भिन्न-काल-स्थानेषु परिवहनं करोति । रसस्य परम्परायाः च यात्रा, मानवीयचातुर्यस्य, प्रकृतेः उपहारस्य स्थायि आकर्षणस्य च प्रमाणम् अस्ति ।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन