한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यं सेवनक्रियायाः परं विस्तृतं भवति; इदं इन्द्रिय-अनुभवस्य आस्वादनस्य विषयः अस्ति – जिह्वायां प्रकटिताः जीवन्ताः वर्णाः, सुरुचिपूर्णाः सुगन्धाः, स्निग्ध-बनावटाः च । विंटेज-विशिष्ट-शीशीभ्यः आरभ्य दैनन्दिन-प्रिय-पर्यन्तं, मद्यं प्रत्येकं स्वाद-प्राथमिकताम्, अवसरं च प्रलोभयितुं किमपि प्रदाति । औपचारिकपरिवेशे वा आकस्मिकसमागमेषु वा मद्यः परिष्कारस्य, भोगस्य च कालातीतप्रतीकरूपेण तिष्ठति ।
प्राचीनरोमनभोजनात् आरभ्य आधुनिकस्वादनसत्रपर्यन्तं विश्वं कलात्मकतां जटिलतां च आलिंगयति यत् मद्यम् अस्ति । मद्यनिर्माणकला केवलं उत्पादनं अतिक्रमयति; प्रकृतेः मानवतायाः च मध्ये जटिलं नृत्यम् अस्ति। मद्यनिर्मातारः कुशलतया फलात् सारं प्रलोभयन्ति, सूर्येण सिक्तेषु द्राक्षाक्षेत्रेषु द्राक्षाफलं पोषयन्ति अथवा नियन्त्रितवातावरणेषु स्वजादूं शिल्पं कुर्वन्ति अन्तिमः उत्पादः – स्वादानाम्, सुगन्धानां च सिम्फोनी – प्रत्येकं अवसरं, आत्मीयभोजनात् आरभ्य भव्य-उत्सवपर्यन्तं, उन्नतिं करोति ।
सांस्कृतिकमहत्त्वात् परं पाकपरम्पराणां स्वरूपनिर्माणे मद्यस्य महत्त्वपूर्णा भूमिका अस्ति । प्रत्येकं प्रदेशं अद्वितीयद्राक्षाजातीनां कृषिं करोति, यस्य परिणामेण विशिष्टानि मद्यपदार्थानि भवन्ति ये परिदृश्यं, इतिहासं, स्थानीयविशेषज्ञतां च प्रतिबिम्बयन्ति । मद्यस्य भोजनस्य च विवाहः स्वादानाम्, बनावटस्य च सामञ्जस्यपूर्णं सन्तुलनं निर्माति – एकः मनोहरः बैले यत्र प्रत्येकं तत्त्वं अन्यं वर्धयति ।
मद्यः विश्वव्यापीषु संस्कृतिषु व्याप्तः अस्ति, अस्माकं सामाजिकवस्त्रे, पाकशास्त्रे, उत्सवेषु च स्वयमेव बुनति । तस्य यात्रा किण्वनद्वारा परिवर्तितेन विनयशीलेन द्राक्षाफलेन आरब्धा, यत् इन्द्रिय-ओडिसी-उत्पादनं प्राप्नोत् यत् शताब्दशः अनन्तरं निरन्तरं मनः आकर्षयति एतत् अन्वेषणं केवलं उपभोगात् परं गच्छति; अस्य प्राचीनस्य अमृतस्य कलात्मकतायाः, परम्परायाः, सूक्ष्मस्वादस्य च प्रशंसायाः विषयः अस्ति ।
स्वादानाम् एकः सिम्फोनी : १.
समृद्धपूर्णशरीरप्रकृत्या प्रसिद्धाः रक्तमद्याः प्रायः बोल्ड् टैनिन्, जटिलस्वादं च प्रदर्शयन्ति । कल्पयतु गहनं किरमिजीवर्णं यत् भवतः काचस्य मध्ये स्फुरति – तदनन्तरं चेरी, प्लम, चर्मस्वरस्य विस्फोटः भवति, सर्वे मखमलबनावटेन सह गुथिताः सन्ति एतानि मद्यपदार्थाः शक्तिशालिनः कथाः स्मरणं कुर्वन्ति, भव्यतायाः इतिहासस्य च भावः उद्दीपयन्ति ।
श्वेताः मद्यपदार्थाः स्फूर्तिदायकं प्रतिबिम्बं प्रददति, यत् स्वस्य कुरकुरेण, सुकुमारगन्धैः च प्रसिद्धम् अस्ति । कल्पयतु सौविग्नन ब्लैङ्कस्य उज्ज्वल-सिट्रस्-स्वरस्य, अथवा रिस्लिंग्-इत्यस्य पुष्प-अन्तर्स्वरस्य – एतानि मद्यपदार्थानि भवतः तालु-उपरि एकं सुरुचिपूर्णं नृत्यं आमन्त्रयन्ति, यत् भवन्तं शान्त-प्रदेशेषु परिवहनं कुर्वन्ति
रोजस्य कीमिया : १.
गुलाबस्य मद्यपदार्थाः उभयोः लोकयोः आकर्षकं मिश्रणं प्रतिनिधियन्ति । तेषां गुलाबीवर्णः सूक्ष्मजामुनस्वादस्य, कुरकुरापनस्य च संकेतं ददाति, लीलामयं तथापि परिष्कृतं अनुभवं प्रदाति । कल्पयतु यत् लघुहृदयगुलाबस्य घूंटं पिबति, तस्य सुकुमारगन्धाः वायुना नृत्यन्ति, ततः पूर्वं तत् भवतः मुखं स्फूर्तिं स्फूर्तिं च त्यक्त्वा गच्छति ।
पानस्य क्रियायाः परं मद्यः इन्द्रियसिम्फोनी-आस्वादनस्य विषयः अस्ति - जीवन्तवर्णैः, सुरुचिपूर्णगन्धैः, स्निग्धबनावटैः च बुनितः टेपेस्ट्री विंटेज-विशिष्ट-शीशीभ्यः आरभ्य दैनन्दिन-प्रिय-पर्यन्तं, प्रत्येकस्य अवसरस्य, स्वाद-प्राधान्यस्य च कृते मद्यः अस्ति ।
मद्यम् : लालित्यस्य कालातीतं प्रतीकम् : १.
औपचारिकसमागमे वा आकस्मिक-उत्सवेषु वा आनन्दितः वा, मद्यः परिष्कारस्य, भोगस्य च कालातीत-प्रतीकरूपेण स्वस्थानं धारयति प्रथमवारं यदा भवन्तः तस्य मादकगन्धस्य सम्मुखीभवन्ति तदा आरभ्य अन्तिमघूंटपर्यन्तं अनुभवः कस्यापि अवसरस्य उन्नतिं करोति, इतिहासस्य, संस्कृतिस्य, व्यक्तिगतक्षणस्य च अद्वितीयं सम्पर्कं प्रददाति