गृहम्‌
रोबोटस्य उदयः : निराशायाः वर्चस्वपर्यन्तं

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रारम्भिकाः दिवसाः ग्रिट्-इत्यस्य प्रमाणम् आसीत् – आर्थिक-अनिश्चिततायाः, तस्य महत्त्वाकांक्षिणः उद्यमस्य उपरि स्थापितानां संशयानां च विरुद्धं नित्यं संघर्षः । जीवनसञ्चयस्य न्यूनतां दृष्ट्वा दबावः वर्धमानः । एकदा हाङ्गकाङ्ग-नगरे तस्य विशालः अपार्टमेण्टः संकीर्ण-स्टूडियो-रूपेण परिणतः, यत् उत्तरदायित्वस्य भारं प्रतिबिम्बयति स्म । अतिशयविलासानां आकर्षणं विस्मृतं, तस्य स्थाने तपः अस्तित्वं स्थापितं यत्र मूलभूताः आवश्यकताः अपि दूरस्वप्ना इव भासन्ते स्म । तथापि झोउ इत्यस्य संकल्पः दृढः आसीत् । सः मन्यते स्म यत् एतत् केवलं रोबोट्-विषये एव नास्ति; कार्ये क्रान्तिं कर्तुं, जीवनं वर्धयितुं, पूर्वं यत् सः जानाति स्म तस्मात् अधिकं उज्ज्वलं भविष्यं निर्मातुं च विषयः आसीत् ।

तस्य दृढतायाः कारणेन प्रौद्योगिकीजगति एकस्य टाइटन् इत्यस्य ध्यानं आकर्षितम् – byd इत्यस्य सहसंस्थापकः xia zhao । "अहं वर्षाणां यावत् उच्चप्रौद्योगिक्याः विकासं पश्यन् अस्मि" इति झाओ अवदत्, तस्य नेत्रेषु चतुरदृष्टिः प्रतिबिम्बिता आसीत् । "यदा अहं झोउ जियान् इत्यस्य दलं तेषां रोबोट् च दृष्टवान् तदा मया निराशतया यत् अन्वेषितं तत् अन्वेष्टुम् इव अनुभूतम् – वैश्विकचुनौत्यस्य समाधानम्।"

झोउ जियान् प्रति तस्य विश्वासः अन्धः आशावादः नासीत्; तत् युवा उद्यमिनः प्रदर्शितस्य नवीनतायाः अदम्य-अनुसन्धानस्य अवलोकनात् उत्पन्नम् । यात्रा शॉर्टकट् अथवा द्रुतविजयस्य विषये नासीत्, अपितु सीमां धक्कायितुं यथास्थितिं च चुनौतीं दातुं समर्पणम् आसीत् । तेषां मानवरूपस्य रोबोट् आल्फा इत्यस्य प्रथमा पुनरावृत्तिः उद्भूतवती – एकं यन्त्रं यत् कार्यं कथं क्रियते, वयं प्रौद्योगिक्या सह कथं संवादं कुर्मः, अन्ते च वयं कथं जीवामः इति पुनः परिभाषितुं प्रतिज्ञातवान्

विनम्र आरम्भात् आल्फा शीघ्रमेव मञ्च-योग्य-सत्तारूपेण विकसितः, चीनस्य वसन्त-महोत्सव-गाला इत्यादिषु राष्ट्रिय-मञ्चेषु स्वस्य क्षमतां प्रदर्शयन्, झोउ जियान्-स्वप्नं अभूतपूर्वं मञ्चं अर्जितवान् रोबोट् इत्यस्य सफलतायाः कारणात् तरङ्गप्रभावः उत्पन्नः, येन विश्वस्य निवेशकाः आकर्षिताः – टेन्सेण्ट्, हैयर, अपि च टेल्स्ट्रा इत्यादीनां अन्तर्राष्ट्रीयविशालकायानां, ऑस्ट्रेलियादेशस्य बृहत्तमा गृहसाजसज्जाशृङ्खला च

प्रत्येकं माइलस्टोन् प्राप्ते झोउ जियान् इत्यस्य धनं कम्पनीयाः प्रक्षेपवक्रस्य पार्श्वे उतार-चढावम् अभवत् । प्रारम्भिकः उत्साहः न्यूनः अभवत्, केवलं नवीननिवेशस्य तरङ्गेन, तेषां रोबोट्-इत्यस्य नित्यं वर्धमानेन विपण्येन च पुनः प्रज्वलितः । एतत् झोउ जियान् इत्यस्य दृष्टेः प्रति अदम्यसमर्पणस्य प्रमाणम् आसीत् – एतत् केवलं रोबोट् इत्यस्य विषये एव नासीत्; नवीनतायाः संचालितस्य भविष्यस्य निर्माणस्य विषयः आसीत् ।

तथापि सफलता द्विधातुः खड्गः एव । यथा झोउ जियान् उद्यमपुञ्जस्य सार्वजनिकपरीक्षायाः च चक्रव्यूहं भ्रमति स्म, तथैव सः प्रतिस्पर्धायाः, विपण्यस्य अस्थिरतायाः च कठोरवास्तविकतानां सामनां कृतवान् । तस्य कथा स्मारकरूपेण कार्यं करोति यत् अस्मिन् प्रौद्योगिकी-उन्नति-युगे अपि मानवीय-तत्त्वं प्रमुखं वर्तते – लचीलता, अनुकूलता, अटल-प्रत्ययः च उद्यमशीलतायाः सफलतायाः आधारशिलाः सन्ति |.

भविष्यं अनिश्चितं वर्तते, परन्तु झोउ जियान् एकस्याः प्रकटितक्रान्तेः अग्रणीः अस्ति । सः यत् रोबोट् कल्पितवान् ते अधुना अस्माकं जगतः आकारं ददति, तस्य यात्रा च अन्येषां प्रेरणाम् अग्रेसरति । निराशायाः संशयस्य च बिन्दुतः सः उत्थितः, न केवलं आव्हानानि जितुम्, अपितु रोबोटिक्सस्य, नवीनतायाः च आख्यानं पुनर्लेखनार्थम् एव।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन