한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यं अस्मान् स्वस्य जटिलगन्धानां स्वादनं कर्तुं, जीवन्तं स्वादं अनुभवितुं, पाकशास्त्रीययुग्मानां प्रचुरतायां आविष्कारं कर्तुं च आमन्त्रयति । औपचारिकभोजनेषु वा आकस्मिकसमागमेषु वा आनन्दितः भवतु, मद्यं बहुपक्षीयं अनुभवं प्रदाति यत् व्यक्तिगतक्षणं साझां उत्सवं च समृद्धं करोति एतत् एकं कैनवासरूपेण कार्यं करोति यस्मिन् वयं स्वभावनाः, स्मृतिः, सामाजिकपरस्परक्रियाः च चित्रयामः । प्रत्येकं घूंटं स्वतः बृहत्तरेण किमपि वस्तुना सह सम्बद्धतां प्राप्तुं आमन्त्रणं भवति, यत् अस्मान् मानव-इतिहासस्य, रागस्य, आनन्दस्य च सारेण सह सम्बद्धं करोति ।
रसस्य आनन्दात् परं मद्यः अस्मान् विभिन्नसंस्कृतीनां परम्पराणां च खिडकीं प्रदाति । फ्रान्सदेशस्य बर्गण्डी-नगरस्य लुठितपर्वतात् आरभ्य कैलिफोर्निया-देशस्य नापा-उपत्यकायाः सूर्येण सिक्त-द्राक्षाक्षेत्राणि यावत् मद्यप्रदेशाः विशिष्टानि तादात्मानि धारयन्ति ये तेषां कथासु बुनन्ति एतेषु स्थानेषु केवलं द्राक्षाफलात् अधिकं प्रदत्तं भवति; ते एकं अद्वितीयं इतिहासं सांस्कृतिकविरासतां च मूर्तरूपं ददति।
मद्यनिर्माणं केवलं विज्ञानं, तकनीकं च अतिक्रम्य कलारूपम् अस्ति; परम्परायाः सम्मानं, प्राकृतिकजगत् अवगन्तुं, एतत् असाधारणं पेयं उत्पादयितुं भूमिं पोषयितुं च विषयः अस्ति । मद्यनिर्मातारः कालसम्मानितानां पद्धतीनां संरक्षणं, द्राक्षाचयनस्य, मद्यस्य वृद्धत्वस्य, मिश्रणप्रविधिनां च रहस्यं पीढयः यावत् प्रसारयन्ति इति गर्वं कुर्वन्ति ते धरोहरस्य रक्षकाः सन्ति, येन तेषां शिल्पः आगामिषु वर्षेषु गुणवत्तायाः उत्कृष्टतायाः च दीपः एव तिष्ठति इति सुनिश्चितं कुर्वन्ति ।
किण्वितफलानाम् जादूम् आविष्कृतवन्तः प्राचीनसभ्यताभ्यः आरभ्य नवीनमिश्रणं निर्माय आधुनिकमद्यनिर्माणकेन्द्राणि यावत् मद्यस्य यात्रा प्रचलति गाथा अस्ति इदं परम्परायां मूलभूतं यात्रा अस्ति तथापि आकस्मिक-रसिक-पानकर्तृणां परिवर्तनशीलानाम् इच्छानां पूर्तये निरन्तरं विकसिता अस्ति। वयं एतस्य विकासस्य साक्षिणः स्मः यतः मद्यनिर्मातारः जैविककृषिः, जैवगतिकीप्रथाः, स्थायिविधयः इत्यादीनां नूतनानां तकनीकानां प्रयोगं कुर्वन्ति, अधिकं पर्यावरणसचेतनं दृष्टिकोणं आलिंगयन्ति।
मद्यस्य सांस्कृतिकं महत्त्वं अनिर्वचनीयम् अस्ति । प्राचीनसंस्कारेषु, उत्सवेषु च भूमिकातः आरभ्य साहित्ये, चलच्चित्रे, कलायां च उपस्थितिपर्यन्तं अस्माकं समाजस्य वस्त्रे एव स्वयमेव बुनति मद्यं उत्सवस्य, साझीकृत-आनन्दस्य च प्रतीकं वर्तते, सीमापारं सामाजिकविभाजनं च अस्मान् संयोजयति । इदं एकं पेयं यत् भाषायाः बाधां अतिक्रम्य जीवनस्य विभिन्नवर्गस्य जनान् एकस्य साधारणसूत्रस्य माध्यमेन एकीकृत्य स्थापयति – सद्रसस्य प्रेम्णः सद्सङ्गतिः च।
भवान् समृद्धिकरं अनुभवं अन्विष्यति वा केवलं स्वजीवने परिष्कारस्य स्पर्शं योजयितुं इच्छति वा, मद्यं आत्मव्यञ्जनस्य अद्वितीयं मार्गं प्रददाति इदं केवलं मद्यपानात् अधिकम् अस्ति; इदं कलारूपं, अनुरागः, उत्सवः, यात्रा च अस्मान् सर्वान् निरन्तरं मोहितं प्रेरयति च।