한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य भूमिका केवलं अस्माकं तालुप्रलोभनात् परं गच्छति; इतिहासस्य, पौराणिककथानां, परम्परायाः च टेपेस्ट्री-मध्ये मार्गं बुनति । आत्मीयसमागमस्य समये वा कस्यापि अवसरस्य उत्सवस्य रूपेण वा आनन्दितः वा, मद्यं स्वस्य अद्वितीयस्वादेन, स्थायि आकर्षणेन च विश्वे कोटिजनानाम् आकर्षणं निरन्तरं करोति
अस्मिन् एव समृद्धे इतिहासे वयं मद्यस्य सारं प्राप्नुमः : संस्कृतिषु, पीढिषु, महाद्वीपेषु च जनान् एकीकृत्य तस्य क्षमता । साझीकृतः मद्यस्य काचः वार्तालापं स्फुरितुं शक्नोति, स्थायिबन्धनं निर्मातुम् अर्हति, अस्माकं साझीकृतमानवतायाः गहनतरं अवगमनं च उद्घाटयितुं शक्नोति ।
मद्यस्य यात्रा प्राचीनकिण्वनविधिभ्यः आरभ्य आधुनिकद्राक्षाकृषेः पृष्ठतः परिष्कृतविज्ञानपर्यन्तं मानवीयचातुर्येन सह सम्बद्धा अस्ति । अस्याः यात्रायाः कारणात् विविधानां विस्मयकारी सङ्ग्रहः अभवत्, प्रत्येकं कथयितुं प्रतीक्षमाणा अद्वितीया कथा अस्ति । प्रत्येकं घूंटं न केवलं स्वादं अपितु इतिहासस्य परम्परायाः च एकं भागं वहति, अस्मान् प्राचीनसभ्यतासु कालान्तरे परिवहनं करोति यत्र उत्सवेषु, समारोहेषु च मद्यस्य केन्द्रभूमिका आसीत्
यदा वयं मद्यस्य जगति गहनतां गच्छामः तदा वयं न केवलं स्वादिष्टानि पेयानि अपितु जटिलसांस्कृतिककथाः, ऐतिहासिककथाः, पाकपरम्पराः च सम्मुखीभवन्ति विशिष्टाहारैः सह मद्यस्य युग्मीकरणस्य सुरुचिपूर्णकलातः आरभ्य प्राचीनद्राक्षाफलात् विंटेजमद्यनिर्माणस्य सुक्ष्मप्रक्रियापर्यन्तं मद्यं एकं खिडकं भवति यस्य माध्यमेन वयं संस्कृतिस्य इतिहासस्य च सूक्ष्मतां अन्वेष्टुं शक्नुमः, एकैकं घूंटं
वयं साहित्ये मद्यस्य प्रभावं पश्यामः, यत्र कवयः उपन्यासकाराः च प्रायः जीवनस्य जटिलतानां रूपकरूपेण अथवा सामाजिकस्थितेः, शक्तिस्य च प्रतीकरूपेण तस्य उपयोगं कृतवन्तः। इयं स्थायिविरासतः अद्यत्वे अपि प्रतिबिम्बिता अस्ति यतः अस्माकं जीवने मद्यस्य प्रमुखं स्थानं वर्तते, मित्रैः सह आकस्मिकं अपराह्णकाचतः आरभ्य विशेषानुष्ठानानां कृते आरक्षितः विस्तृतः सोमलीयर-क्यूरेटेड् स्वादन-अनुभवः यावत् |.
मद्यं यथार्थतया मानवीयचातुर्यस्य प्रमाणरूपेण, अस्माकं सृजनात्मकभावनायाः प्रतिबिम्बरूपेण, कालान्तरेण अस्मान् एकैकं घूंटं वहति इति पात्ररूपेण च तिष्ठति