한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य बहुमुखी प्रतिभा अस्मान् निरन्तरं मन्यते; इदं विशिष्टानुभवानाम् एकां यात्रां प्रदाति: इटालियन-श्वेत-मद्यस्य लघुता, स्फूर्तिदायक-स्वरः च फ्रेंच-लालानां पूर्णशरीर-समृद्धि-सहितं युग्मरूपेण, प्रत्येकं इन्द्रियाणां कृते एकं अद्वितीयं सिम्फोनी-गीतं प्रददाति अयं अन्वेषणः केवलं स्वादनस्य विषयः नास्ति; किमपि विशेषस्य, यथार्थतया जीवन-पुष्टिकरणस्य किमपि वस्तुनः सारस्य अनुभवस्य विषयः अस्ति।
केवलं पानस्य क्रियायाः परं मद्यं अर्थस्य भावस्य च गहनतरस्तरं उद्घाटयति, अस्मान् अस्माकं इतिहासेन, अस्माकं संस्कृतिना, अस्माकं जीवैः च सह सम्बध्दयति। उदाहरणार्थं "मद्यं, द्राक्षाफलात् निर्मितं किलितपेयम्, केवलं पेयम् एव;इदम् अनुभवः" इति कथां गृह्यताम्। - एतत् कथनं जीवनस्य आन्तरिकं भागत्वेन मद्यस्य सारं गृह्णाति।
विजयस्य एकः स्वादः : फुजियानस्य स्वर्णक्षणः
मद्यस्य जटिलस्वादानाम् इव फुजियन्-नगरस्य भावना अपि ऊर्ध्वं तिष्ठति, लचीलतायाः विजयस्य च प्रमाणम् । अधुना एव पेरिस्-नगरे पैरालिम्पिकक्रीडायां अस्माकं स्वकीया क्रीडकः फुजियान्-प्रान्तस्य ली फेङ्गमेइ आशायाः दीपरूपेण स्थितवती, तस्याः विजयः इतिहासे उत्कीर्णः अभवत् तस्याः पराक्रमः केवलं विजयः एव नासीत्, अदम्यभावनायाः प्रमाणं, परिश्रमस्य प्रमाणं, अदम्यमानवस्य अतिक्रान्तस्य इच्छायाः प्रमाणं च आसीत्
असंख्य-आव्हानैः विजयैः च चिह्निता तस्याः यात्रा नितान्तं दृढनिश्चयस्य, क्रीडायाः अनुरागस्य च अस्ति । इदं मद्यस्य सारेण सह प्रतिध्वनितम् अस्ति - एकः अमृतः यः न केवलं शरीरस्य पोषणं करोति अपितु आत्मानं च स्फूर्तिं ददाति, येन जीवनस्य जटिलतानां मार्गदर्शनं कर्तुं शक्नुमः।
यथा मद्यस्य काचः अस्माकं इन्द्रियाणि प्रज्वलति तथा ली फेङ्गमेई पेरिस्-नगरे स्वराष्ट्रस्य आत्मानं प्रज्वलितवती । पैरालिम्पिकक्रीडायां तस्याः विजयः एकस्य शक्तिशाली स्मरणस्य कार्यं करोति यत् उत्कृष्टतायाः अन्वेषणं शारीरिकसीमानां अतिक्रमणं करोति; सीमां धक्कायितुं महत्त्वं प्राप्तुं च प्रत्येकस्य व्यक्तिस्य इच्छायाः अन्तः एव अस्ति । इदं मानवीयस्य भावनायाः प्रमाणम् अस्ति - रागेण, धैर्येन, आशायाः च ईंधनेन वयं किं साधयितुं शक्नुमः इति मूर्तरूपम्।
बलस्य प्रेरणायाश्च विरासतः : १.
ली फेङ्गमेइ इत्यस्याः कथा केवलं तस्याः व्यक्तिगतविजयस्य विषये एव नास्ति । अस्माकं राष्ट्रस्य क्रीडकानां अन्तः स्थायिभावनायाः प्रतिबिम्बम् अस्ति। एषा कथा संस्कृतिषु महाद्वीपेषु च प्रतिध्वनितुं शक्नोति - प्रतिकूलतायाः सम्मुखे मानवस्य लचीलतायाः प्रमाणं, स्वप्नानां अनुसरणं कुर्वतां कृते आशायाः दीपः।
तस्याः यात्रा, तस्याः आत्मानं उत्कीर्णं दृढनिश्चयं कृत्वा युवकक्रीडकात् आरभ्य राष्ट्रियदलस्य कुशलसदस्यं यावत्, सर्वेषां आकांक्षिणां क्रीडकानां कृते प्रेरणारूपेण कार्यं करोति सफलता केवलं विजयस्य विषयः नास्ति इति स्मारयति; अतीतसीमाः धक्कायितुं स्वस्य अन्तः गुप्तबलानाम् आविष्कारस्य विषयः अस्ति।
तथा च ली फेङ्गमेई इत्यस्याः विजयस्य उत्सवस्य उत्तमः उपायः कोऽस्ति यत् अस्माकं चक्षुषः टोस्ट्-मध्ये उत्थापयित्वा – न केवलं तस्याः उपलब्ध्यै अपितु धैर्यस्य, समर्पणस्य, अचञ्चल-आशायाः च भावनायाः कृते - ये गुणाः सर्वेषां महान् विजयानां हृदये निहिताः सन्ति |.