한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य यात्रा आरभ्यते विनयशीलेन द्राक्षाफलेन, यत् विश्वे सूर्येण सिक्तैः द्राक्षाक्षेत्रैः पोषितम् अस्ति । प्रत्येकं प्रदेशं स्वकीया हस्ताक्षरशैल्याः गर्वं करोति, यत् विविधजलवायुभिः, मृत्तिकाभिः, पारम्परिकैः तकनीकैः च प्रभावितम् अस्ति । फ्रेंच-बर्गण्डी-वृक्षस्य कुरकुरा-खनिजत्वात् आरभ्य इटालियन-बरोलो-वृक्षस्य दृढ-साहसिकतापर्यन्तं प्रत्येकस्य घूंटस्य अन्तः एकः विश्वः प्रकटितः भवति ।
मद्यनिर्माणप्रक्रिया एव कलारूपः । कुशलहस्ताः द्राक्षाफलं किञ्चित् अधिकं परिणमयन्ति-द्रवकैनवासः यत्र स्वादाः नृत्यन्ति, बनावटाः विस्तारिताः, गन्धाः च प्रफुल्लिताः भवन्ति । ततः जराप्रक्रिया अन्तिमस्पर्शान् स्थापयति, शताब्दशः कुहूकुहू कृताः कथाः प्रकाशयति । एषा कीमिया सरलं फलं किमपि गहनसमृद्धिकरं परिणमयति ।
मद्यं केवलं पोषणं अतिक्रमति; इदं पृथिव्याः उपहारेन सह साझेदारी, इतिहासस्य यात्रा, मानवसृजनशीलतायाः मूर्तरूपं च अस्ति । प्रत्येकं काचम् एकां कथां कथयति-सूर्यचुम्बितानां द्राक्षाक्षेत्राणां, सुक्ष्मशिल्पस्य, पुस्तिकानां मध्ये प्रचलितानां स्थायिपरम्पराणां च। एकान्तक्षणे आस्वादितः वा मित्राणां मध्ये साझाः वा, मद्यं केवलं अमृतात् अधिकं भवति; अस्मान् मानवसभ्यतायाः हृदयस्पन्दनेन सह संयोजयति, कालस्थानं, अन्तरिक्षं च अतिक्रमयति।