한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं बहुपक्षीयः अनुभवः केवलं भोगं अतिक्रमयति; इदं कलारूपं यत् अस्माकं इन्द्रियाणि जटिलगन्धैः प्रलोभयति, तदनन्तरं अस्माकं जिह्वासु स्वादानाम् आनन्ददायकं नृत्यं भवति। मद्यं अस्मान् कालस्य संस्कृतिषु च संयोजयति, पीढीनां सेतुबन्धनं करोति, साझीकृतानुभवानाम् माध्यमेन बन्धनं च निर्माति। मानवस्य सृजनशीलतायाः, सिद्धेः स्थायि-अन्वेषणस्य च प्रमाणम् अस्ति ।
मद्यस्य आकर्षणं शारीरिकं पानस्य क्रियायाः परं विस्तृतं भवति; अस्माकं गहनतमान् इच्छान् वदति - सम्बद्धतां प्राप्तुं, आस्वादयितुं, जीवनस्य माइलस्टोन्स् आनन्दयितुं च। अस्य बहुमुखी पेयस्य शिल्पप्रक्रियायां कलात्मकता अन्तर्भवति: कुशलहस्ताः कच्चानि सामग्रीनि स्वादानाम् एकस्मिन् सिम्फोनीरूपेण परिणमयन्ति ये प्रत्येकं व्यक्तिगतं तालुं मोहयन्ति। मद्यं न केवलं रसस्य विषये अपितु इन्द्रियाणां कृते साहसिकं कार्यम् अपि अस्ति, यत् अस्मान् प्रत्येकं घूंटेन आविष्कारयात्रायां नेति।
न्यूजीलैण्ड्देशस्य एकस्य सौविग्नोन् ब्लैङ्कस्य कुरकुरा अम्लतायाः आरभ्य फ्रान्सदेशस्य कैबेर्नेट् सौविग्नोन् इत्यस्य समृद्धस्य टैनिनपर्यन्तं, अथवा इटलीदेशस्य मोस्काटो डी आस्टी इत्यस्य मधुरस्वादः अपि - प्रत्येकं मद्यं प्रत्येकस्य तालुस्य कृते किञ्चित् अद्वितीयं आनन्ददायकं च प्रदाति
मद्यनिर्माणस्य इतिहासः यथा गहनः तथा संस्कृतिषु तस्य प्रभावः अपि गहनः अस्ति । रोमन-सदृशाः प्राचीनसभ्यताः यदा द्राक्षाफलं प्रबलपेयरूपेण परिणमति तदा परिवर्तनस्य जादूम् अवगच्छन्ति स्म; तेषां परम्पराः शताब्दशः अतीताः, अस्य कलारूपस्य विषये अस्माकं अवगमनं आकारयन्ति । अस्याः यात्रायाः कारणात् मद्यशैल्याः, स्वादाः, वर्णाः च अविश्वसनीयविविधता अभवत् - यत् पीढयः महाद्वीपेषु च मनुष्याणां सृजनशीलतां, साधनसम्पन्नतां च प्रतिबिम्बयति
मद्यस्य जगत् विशालं बहुपक्षीयं च टेपेस्ट्री अस्ति, यत् प्राचीनकालात् आधुनिकनवीनीकरणपर्यन्तं कथाभिः बुन्यते । इदं केवलं पेयात् अधिकम् अस्ति; इदं एकं कलारूपं यत् सीमां अतिक्रम्य साझा अनुभवानां माध्यमेन अस्मान् संयोजयति। उत्सवेषु आस्वादितः वा केवलं शान्तक्षणेषु आनन्दितः वा, मद्यः आत्मानं वदति सा सार्वत्रिकं भाषां प्रददाति ।
**मद्यस्य जगति अधिकं गहनतां प्राप्तुं : **
मद्यस्य माध्यमेन यात्रा व्यक्तिगतं भवति; इदं स्वादानाम्, बनावटानाम्, इतिहासस्य च प्रशंसायाः विषयः अस्ति यत् प्रत्येकं घूंटं यथार्थतया विशेषं करोति। अतः भवतः अग्रिमस्य मद्यस्य गिलासस्य स्वादनं कर्तुं क्षणं गृह्यताम् - एतत् केवलं भवतः तृष्णां शान्तयितुं न अपितु एतादृशस्य कलारूपस्य अनुभवस्य विषयः अस्ति यत् भवन्तं शताब्दशः मानवीयचातुर्येन सह सम्बध्दयति जीवनस्य सरलानन्दानाम् उत्सवं च करोति।