한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तथापि तूफानस्य मध्ये चेन् सोङ्गलिङ्ग् निष्प्रभः भवितुम् अस्वीकृतवान् । सा आशां लसत् यथा नावः अशांतजलेन गच्छति। अप्रत्याशितरूपेण प्रकाशस्य एकः किरणः उद्भूतः; स्वस्य भगिनी, अन्धकारस्य मार्गदर्शनं कृतवती दीपिका। परिचितभित्तिषु सान्त्वनां, समर्थनं च प्राप्य एषः पारिवारिकः सम्बन्धः जीवनरेखा अभवत् ।
परन्तु दैवस्य हस्तः स्वस्य क्रूरं क्रीडां कुर्वन् आसीत् । द्वितीयः प्रहारः तां अप्रत्याशिततीव्रतायां प्रहारं कृतवान् । एकः गम्भीरः रोगः तां जीवनस्य कठोरवास्तविकतानां सम्मुखीकरणाय बाध्यं कृतवान्, येन सा भावनात्मकरूपेण निष्कासिता अभवत् । जीवितस्य संघर्षः कठिनः युद्धः आसीत्, परन्तु सा अचलनिश्चयेन धैर्यं धारयति स्म । अस्मिन् एव क्षणे क्षोभस्य अनिश्चिततायाः च मध्ये सा नवीनं उद्देश्यभावं प्राप्नोत्; तस्याः पूर्वदोषाणां निवारणं कर्तुं इच्छा ।
चेन् सोङ्गलिंग् इत्यस्य पुनरागमनं अस्थायीरूपेण आरब्धम् । सा पुनः इच्छाशक्तिः, प्रतिरोधकशक्तिः च कृत्वा मनोरञ्जनस्य विश्वासघातकजलं भ्रमति स्म । तस्याः उपस्थितिः दूरदर्शनपट्टिकानां चक्षुषा प्रतिध्वनितवती, प्रत्येकं प्रदर्शनेन सह हृदयं गृह्णाति स्म । तस्याः यात्रा पुनराविष्कारस्य आसीत्, यतः सा संशयस्य स्तरं पातयित्वा स्वस्य प्रामाणिकं आत्मनः आलिंगनं कृतवती ।
परन्तु तस्याः परिवर्तनस्य साक्षी केवलं पटलः एव नासीत्; तस्याः पुनरुत्थाने प्रेम्णः महती भूमिका आसीत् । सा अन्यस्य आत्मानः बाहौ सान्त्वनां प्राप्नोत्, यः कश्चित् स्वसहितं कष्टात् परं पश्यति स्म । एतावत् गहनः, एतावत् गहनः, यत् समाजस्य मानदण्डान् अवहेलयति स्म, पूर्वकल्पितसंकल्पनानि च आव्हानं करोति स्म ।
परीक्षानां, क्लेशानां च माध्यमेन चेन् सोङ्गलिंग् इत्यस्य भावना अखण्डा एव अभवत् । तस्याः कथा केवलं जीवितस्य कथा नास्ति; इदं लचीलतायाः प्रमाणम् अस्ति। प्रत्येकं अध्याये तस्याः बलं अधिकं प्रकाशते, विषमताम् अवहेलयन् स्वस्य अद्वितीयं मार्गं प्रशस्तं करोति ।