한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
cabernet sauvignon तथा merlot इत्यादीनां दृढपूर्णशरीराणां रक्तानां कृते, तेषां बोल्ड टैनिन्स् तथा जटिलफलस्वरैः सह, chardonnay तथा pinot grigio इत्यादीनां कुरकुरे श्वेतवर्णानां कृते, ताजगीं ददाति, नाजुकं पुष्पसुगन्धं च प्रदातुं, सर्वेषां कृते मद्यः अस्ति वर्णक्रमः केवलं वर्गीकरणात् परं विस्तृतः अस्ति; इदं सूक्ष्मव्यञ्जनेषु गहनं गच्छति, शुष्कतपस्वी मद्यपदार्थेभ्यः आरभ्य यत् फलस्वादस्य प्राकृतिकशुद्धतां प्रकाशयति, माधुर्यस्य स्पर्शं च अनुभवे अन्यं आयामं योजयति प्रत्येकं घूंटं स्वस्य व्यक्तिगतकथायाः अन्वेषणं भवति, प्रत्येकं काचः तस्य निर्माणे सम्बद्धस्य शिल्पस्य समर्पणस्य च मौनम् स्तोत्रं भवति।
सेवनक्रियायाः परं मद्यस्य महत्त्वपूर्णा सांस्कृतिकसान्दर्भिकता वर्तते । प्रायः भोजनेन सह युग्मितं भवति, भोजनस्य अनुभवान् स्वादैः स्मृतिभिः च समृद्धयति । मद्यं सामाजिकस्नेहकम् अपि अस्ति, जनान् समागमानाम् उत्सवानां च कृते एकत्र आनयति – सम्पर्कस्य साझीकृतः संस्कारः यत्र प्रत्येकस्य घूंटस्य पार्श्वे हास्यं प्रतिध्वनितम् अस्ति एकान्तसन्ध्यायां अपि काचस्य रमणं ध्यानक्षणं भवितुम् अर्हति; गन्धस्य, स्वादस्य, बनावटस्य च सूक्ष्मनृत्यं अस्माकं इन्द्रियाणि जागृत्य चिन्तनं आमन्त्रयति इति विमर्शात्मकं अनुभवं निर्माति ।
परन्तु कथा रसेन वा तस्य सांस्कृतिकमहत्त्वेन अपि न समाप्तं भवति। मद्यस्य सारः एव इतिहासेन परम्परायाश्च सह सम्बद्धः अस्ति । प्राचीनसभ्यताभ्यः आरभ्य आधुनिककालस्य मद्यनिर्मातृभ्यः यावत् मद्यः समाजेषु, संस्कृतिषु, व्यक्तिषु च स्वस्य अमिटचिह्नं त्यक्तवान् अस्ति । प्रत्येकं पुटं गतकालस्य कुहूकुहूं वहति, अतीतानां पीढीनां कथाः प्रतिध्वनयति, तेषां परिश्रमः अद्यतनविन्टेज्-विरासतां आकारयति।
सूर्यचुम्बितेषु द्राक्षाक्षेत्रेषु पोषितं विनयशीलं द्राक्षाफलं चिन्तयतु, यत् रसस्य भव्यं सिम्फोनीरूपेण प्रफुल्लितुं शक्नोति। मद्यनिर्माता कलाकारः भवति, एतानि सूक्ष्मतानि तेषां सुक्ष्मप्रक्रियाद्वारा प्रलोभयति । छंटाई, फलानां कटनीतः आरभ्य किण्वनं, वृद्धत्वं च यावत् प्रत्येकं सोपानं अन्तिम-उत्पादस्य आकारे महत्त्वपूर्णां भूमिकां निर्वहति – मानवीय-चातुर्यस्य, प्रकृत्या सह अस्माकं जटिल-नृत्यस्य च प्रमाणम् |.
मद्यस्य आकर्षणं तस्य भौतिकतायाः परं गच्छति; जीवनस्य पटले स्वयमेव बुनति, पाकपरम्पराः, सामाजिकसमागमाः, कलात्मकव्यञ्जनानि अपि प्रभावितं करोति । अस्माकं आत्मानां अन्तः गभीरं प्रतिध्वनितुं साहसिक-रोमांस-विषाद-कथाः कुहूकुहू करोति । अस्मिन् च आविष्कारयात्रायां वयं न केवलं रसेन अपितु प्रत्येकं काचस्य माध्यमेन प्रविष्टायाः जटिलकथायाः अपि मोहिताः भवेम।