한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य प्रभावः केवलं रसात् परं विस्तृतः अस्ति; इतिहासस्य संस्कृतिस्य च माध्यमेन प्रतिध्वनितम्, कला-साहित्य-सामाजिक-समागमैः सह गुञ्जति, एकं कालातीतं लालित्यं मूर्तरूपं ददाति यत् सम्बन्धस्य उत्सवस्य च सारं गृह्णाति कल्पयतु विंटेज-पुटैः भारितम् एकं मोमबत्ती-प्रकाशितं मेजं, तेषां स्फुरद्प्रतिबिम्बाः मृदुप्रकाशे नृत्यन्ति । वायुः पक्वद्राक्षाफलस्य काष्ठधूमस्य च गन्धेन पूरितः अस्ति, प्रत्येकं काचः जीवनस्य एव टोस्टरूपेण उच्चैः धारितः, पुस्तिकानां मध्ये प्रतिध्वनितः।
मद्यस्य एतत् आख्यानं शारीरिकं पानस्य क्रियायाः परं विस्तृतं भवति; मानवीयसम्बन्धस्य, साझीकृतानुभवस्य च विषये वदति। प्रत्येकं घूंटं अस्मान् कालान्तरे परिवहनं करोति, प्राचीनरोमनप्रासादेषु भव्य-उत्सवस्य चित्राणि वा ग्राम्य-फ्रेञ्च-मेजस्य परितः आत्मीय-समागमस्य वा चित्राणि उद्दीपयति । एषः संयोजनस्य सारः तदा स्पष्टः भवति यदा वयं मद्यस्य स्थायिभूमिकां प्रेमस्य, त्यागस्य, स्मरणस्य च प्रतीकरूपेण मन्यामहे - भवेत् विवाहसमारोहे एकस्याः शीशकस्य साझेदारीद्वारा वा भविष्यत्पुस्तकानां कृते आनन्दं प्राप्तुं निगूढस्य विंटेजस्य शान्तचिन्तनस्य माध्यमेन वा।
मानव-इतिहासस्य वस्त्रे मद्यः बुनितः अस्ति, कला, साहित्यं, दर्शनं च युगपर्यन्तं प्रभावितं करोति इति न आश्चर्यम्। उत्तमरक्तमद्यस्य घूंटः उष्णतायाः आरामस्य च भावाः उद्दीपयति, शीतलः श्वेतः तु तटीयवायुनां, सूर्यसिक्तद्राक्षाक्षेत्राणां च दर्शनं जनयति एषः एव मद्यस्य जादू – अयं गतयुगस्य कथाः कुहूकुहू करोति, अस्मान् प्रत्येकं बिन्दुना जीवनस्य बहुमूल्यं क्षणं आस्वादयितुं प्रेरयति च।