한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किण्वितफलरसरूपेण विनयशीलस्य आरम्भात् एव मद्यं सहस्राब्दपर्यन्तं मानवतां मोहितवती अस्ति । अस्य यात्रा अस्मान् महाद्वीपेषु विकीर्णेषु द्राक्षाक्षेत्रेषु, गृहेषु च नयति यत्र परिवाराः कथाः अनुभवान् च साझां कर्तुं समागच्छन्ति । मद्यस्य विविधाः स्वादाः सुगन्धाः च – एकस्य सौविग्नो ब्ल्याङ्कस्य कुरकुरा श्वेतवर्णात् आरभ्य एकस्य कैबेर्नेट् सौविग्ननस्य पूर्णशरीरस्य रक्तवर्णपर्यन्तं – न केवलं क्षेत्रीयसूक्ष्मतां प्रतिबिम्बयन्ति अपितु कुशलशिल्पिनां समर्पणं च प्रतिबिम्बयन्ति ये अवगच्छन्ति यत् स्वस्य द्राक्षाफलस्य क्षमतां जीवने कथं प्रलोभयितुं शक्यते इति .
मद्यस्य सारः पीढीनां, संस्कृतिनां, परिदृश्यानां च मध्ये सम्बन्धं बुनयितुं क्षमता अस्ति । बोर्डो-बर्गण्डी-नगरयोः प्राचीन-द्राक्षाक्षेत्रेभ्यः आरभ्य अल्पज्ञातप्रदेशेभ्यः यावत् प्रत्येकं शीशी एकः अद्वितीयः इन्द्रिय-अनुभवं धारयति, प्रत्येकं घूंटेन कथाः चित्रयति आकस्मिकपेयरूपेण आनन्दितः वा सुकुमारभोजनेन सह युग्मितः वा, मद्यः समाजेषु सांस्कृतिकमहत्त्वस्य मूर्तरूपं वर्तते
सम्यक् काचस्य शिल्पस्य प्रक्रिया जटिला, गहनतया व्यक्तिगता च भवति । यदा किण्वनस्य विज्ञानं कच्चानि फलानि प्रिय अमृते परिणतुं रूपरेखां प्रदाति, तदा मद्यनिर्मातुः हस्ते एव सच्चा जादूः प्रकटितः भवति। ते एतानि सरलसामग्रीणि स्वादानाम्, बनावटानाञ्च सिम्फोनीरूपेण ढालयितुं स्वस्य अद्वितीयं अवगमनं कलात्मकतां च प्रयुञ्जते । द्राक्षाफलस्य सुक्ष्मचयनं, पुस्तिकानां मध्ये प्रचलितानां सुक्ष्मविधिभिः, कालसम्मानितैः परम्परैः च मिलित्वा प्रत्येकस्य शीशकस्य अन्तः जटिलतायाः टेपेस्ट्री निर्माति
पाकसन्दर्भेषु स्वस्य स्वादस्य बहुमुख्यतायाः च परं मद्यस्य निहितं प्रतीकं भवति । प्रायः उत्सवस्य, साझीकृतानां आनन्दस्य क्षणानाम्, चिन्तनस्य शान्तसमीपतायाः च सह सम्बद्धम् अस्ति । प्रत्येकं घूंटं इतिहासस्य, सम्पर्कस्य, परम्परायाः च स्मरणं भवति – जीवनं यत् सुन्दरं सार्थकं च करोति तस्य सारः एव।
मद्यनिर्माणं केवलं शिल्पं अतिक्रमति; अस्माकं सांस्कृतिकविरासतां, अस्माकं परम्पराणां, अनुभवानां समृद्धीकरणस्य च अस्माकं स्थायि-अन्वेषणस्य प्रतिबिम्बं भवति । द्राक्षाफलात् काचपर्यन्तं यात्रा मानवीयसृजनशीलतायाः, चातुर्यस्य च प्रमाणम् अस्ति – एषा सार्वभौमिकभाषा, या सीमां संस्कृतिं च पारं अपि अस्मान् प्रति एकैकं घूंटं वदति |.