한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सरलद्राक्षाफलात् जटिलस्वादसुगन्धेषु यात्रा एकः आकर्षकः कलारूपः अस्ति, यत्र सावधानीपूर्वकं ध्यानं, नियन्त्रितपरिस्थितिः च आवश्यकी भवति । अस्मिन् जटिलपदार्थाः सन्ति यत्र कुशलाः हस्ताः प्रकृतेः उपहारं यथार्थतया किमपि विशेषरूपेण अनुवादयन्ति । प्रक्रिया एव मानवीयचातुर्यस्य प्रमाणम् अस्ति, विज्ञानस्य परम्परायाः च मध्ये एकः सुकुमारः नृत्यः यस्य परिणामः अस्ति यत् वयं सर्वे जानीमः प्रेम्णा च प्रतिष्ठितः अमृतः भवति।
मद्यस्य एकः शीशी अस्मान् ऐतिहासिकक्षणेषु सांस्कृतिक-उत्सवेषु च परिवहनं कर्तुं शक्नोति, अतीतानां पीढिभिः सह आत्मीयसम्बन्धं प्रदातुं शक्नोति । प्राचीनसभ्यतानां, तेषां अस्याः कलायाः सिद्ध्यर्थस्य च मूर्तः कडिः अस्ति । प्रत्येकं घूंटं बुनितं इतिहासस्य जटिलं टेपेस्ट्री अनिर्वचनीयम् अस्ति - रोमनभोजनात् आरभ्य मध्ययुगीनमठपर्यन्तं मद्यस्य विरासतः मानवसभ्यतायाः गभीरं प्रचलति
यद्यपि एषः समृद्धः इतिहासः कालान्तरे प्रतिध्वनितः अस्ति तथापि अस्माकं आधुनिकजगति मद्यस्य आनन्दः अविश्वसनीयतया प्रासंगिकः एव अस्ति । प्रियजनैः सह मद्यस्य एकं गिलासं साझाकरणस्य क्रिया सम्पर्कं पोषयति, स्थायिस्मृतयः च निर्माति । इदं वार्तालापस्य, हास्यस्य, कथाकथनस्य च आमन्त्रणम् - प्रत्येकं घूंटं तान् क्षणान् कालान्तरेण वहितुं पात्रं भवति।
परन्तु सामाजिकपक्षात् परं मद्यस्य विषये किमपि अनिर्वचनीयरूपेण विशेषम् अस्ति। अस्माकं इन्द्रियाणि जागृयति, केवलं पोषणं अतिक्रम्य रसगन्धयोः जटिलतां ज्ञातुं शक्नुमः । मद्यं अस्मान् रसस्य विभिन्नपरिमाणानां अनुभवाय आमन्त्रयति, साधारणभोजनं असाधारणसंवेदीयात्रासु परिणमयति । दैनन्दिनजीवनस्य चक्रवातस्य मध्ये शान्तचिन्तनस्य क्षणं प्रददाति आत्मायाः कृते यात्रा अस्ति ।
ऐतिहासिकमहत्त्वात् आधुनिककालस्य बहुमुख्यतापर्यन्तं मद्यं केवलं पेयात् अधिकम् अस्ति; कलारूपं, सांस्कृतिकं प्रतीकं, अनन्तभोगस्य स्रोतः च अस्ति ।