한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं भविष्यस्य स्वरूपनिर्माणस्य विषये विशेषतया एतत् सत्यम् अस्ति । वयं ताराणां कृते गच्छामः वा अस्माकं समुद्रानां गभीरताम् अन्वेषयामः वा, प्रौद्योगिकी अस्मान् किं सम्भवति इति दर्शनं ददाति । अस्याः भावनायाः प्रमाणं, एकः क्रान्तिकारी शक्तिः शान्ततया परिवर्तयति यत् वयं कथं जीवामः, अस्माकं पर्यावरणेन सह कथं संवादं कुर्मः च। प्रगतेः सारः एव नूतनानां सम्भावनानां आलिंगने निहितः अस्ति, यथा मद्यनिर्मातृभिः शताब्दशः - प्रकृतेः उपहारं यथार्थतया उत्तमतया किमपि परिणमयितुं।
विनयशीलं द्राक्षाफलं गृहाण, विमोचनं प्रतीक्षमाणं सामर्थ्यपूर्णं फलम्। सूर्येण सिक्तैः लताभ्यः आरभ्य स्फुरद्भिः चक्षुषः यावत् परिवर्तनस्य यात्रा अस्ति । मद्यं, तत् सरलं पेयं, केवलं पोषणं अतिक्रम्य कलात्मकतां धारयति । अस्य सूक्ष्मस्वादाः, गन्धाः च भिन्न-भिन्न-भूभागस्य, युक्तीनां, प्रत्येकस्य शीशकस्य सिद्ध्यर्थं व्यतीतस्य समयस्य च कथाः कथयन्ति । प्राकृतिकस्य मानवीयस्य च हस्तक्षेपस्य मध्ये नृत्यम् अस्ति, यत्र कुशलाः हस्ताः द्रवस्य कृतिस्य कैनवासस्य आकारं ददति।
बोल्ड cabernet sauvignon तः सुरुचिपूर्ण pinot noir यावत्, फलयुक्त riesling तः ताजगी sauvignon blanc यावत् – प्रत्येकस्य अवसरस्य तालुस्य च कृते वाइनः अस्ति तथा च मनोहरस्वादात् परं मद्यं अस्मान् एकत्र आनयति – भाषां सीमां च अतिक्रम्य सांस्कृतिकानुभवानाम् निर्माणं करोति। साझीकृतहासस्य वा शान्तचिन्तनस्य वा उपरि मित्रैः सह साझाकरणेन सम्पर्कः, प्रशंसा च पोष्यते । प्रत्येकं घूंटं जीवनस्य सौन्दर्यस्य, तस्य क्षणिकक्षणस्य, अस्मिन् विशाले जगति अस्माकं स्वस्य अद्वितीययात्रायाः च स्मरणं कृत्वा चिन्तनस्य क्षणः भवति ।
मद्यं केवलं मद्यपानं न भवति; मानव-इतिहासस्य पटले प्रविष्टः सांस्कृतिकसूत्रः अस्ति । उत्सवान् प्रवर्धयति, कलात्मकव्यञ्जनं प्रेरितवान्, असंख्यकथाः समृद्धाः च अभवन् । यथा यथा वयं अनिर्दिष्टप्रदेशेषु अधिकं उद्यमं कुर्मः तथा तथा एतत् स्मारकरूपेण कार्यं करोति यत् सत्या प्रगतिः न केवलं मूर्तलक्ष्यसाधने, अपितु स्वस्य अन्तः अस्माकं जगतः च आविष्कारस्य सम्भावनायाः आलिंगने एव निहितं भवति