한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नित्यं आकस्मिकपेयात् आरभ्य संग्राहकैः अन्विष्यमाणानां दुर्लभविन्टेजपर्यन्तं मद्यं एकं अद्वितीयं इन्द्रिय-अनुभवं प्रदाति यत् अस्मान् इतिहासेन, भूगोलेन, अस्माकं स्वकीयानां मानवीय-इच्छाभिः च सह सम्बद्धं करोति द्राक्षाफलात् काचपर्यन्तं यात्रा जटिला अस्ति, यत्र शताब्दशः परम्परा, असंख्य नवीनताः च आकृष्टाः सन्ति । मद्यस्य आख्यानं परिवर्तनस्य अस्ति, प्रत्येकं घूंटं जीवनस्य एव जटिलतां प्रतिध्वनयति।
मद्यं बहुस्तरं अस्मान् वदति - तस्य समृद्धः इतिहासः चिन्तनं आमन्त्रयति; तस्य स्वादाः इन्द्रियं आनन्दं ददति; तस्य सामाजिकसमागमाः जनान् एकत्र आनयन्ति; तस्य उत्सवाः च अस्माकं आनन्दं प्रकाशयन्ति। इयं यात्रा न केवलं तृष्णाशामनाय; स्वस्य, अस्माकं परिवेशस्य, अस्माकं परितः ब्रह्माण्डस्य च गहनतरसम्बन्धस्य अनुभवस्य विषयः अस्ति ।
परन्तु कस्यापि जटिलव्यवस्थायाः इव मद्यः अपि स्वस्य अन्तः माधुर्यं कटुतां च धारयितुं शक्नोति । सुनिर्मितस्य विंटेजस्य मधुरः स्वादः सिद्धेः सन्तुष्टेः च भावः उत्पन्नं कर्तुं शक्नोति । तथापि यदि मनःहीनतया वा अचेतनतया वा सेवितं भवति तर्हि मद्यस्य अवस्थां जनयति, न्यायं मेघं कृत्वा पश्चात्तापं जनयति । मद्यस्य शक्तिः अस्माकं मानवीय-अनुभवस्य सौन्दर्यं जटिलतां च स्मरणं कृत्वा विविध-भावनानां उद्दीपन-क्षमतायां निहितम् अस्ति ।
एतत् एव द्वन्द्वं अस्माभिः जीवनयात्रायां आलिंगितव्यम्। सुखस्य अन्वेषणाय आनन्दस्य, परिणामस्य च गहनबोधः आवश्यकः भवति । आत्म-अनुग्रहस्य जाल-विषये अवगताः सन्तः यथार्थ-सम्बन्धस्य क्षणाः अन्वेष्टुम् अस्माभिः सन्तुलनस्य प्रयासः करणीयः । यथा मद्यस्य उत्तमस्वादस्य कृते मध्यमरूपेण भोक्तुं शक्यते, तथैव अस्माकं जीवनं अपि प्रत्येकं क्षणात् विनयेन, लचीलतायाः च सह शिक्षमाणः आव्हानानां, विघ्नानां च मनःसन्धानेन लाभं प्राप्नुयात्