한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यात्रा गम्भीरतापूर्वकं आरब्धा यदा अस्माकं युवानः छात्राः सम्माननीयेन शङ्घाई-सहायक-शिक्षक-कार्यक्रमेण मार्गदर्शितायाः सहकारि-परियोजनायाः आरम्भं कृतवन्तः |. एकेन सामूहिकप्रयासेन अनुभविनां मार्गदर्शकानां मार्गदर्शनेन "एनकेजी", "वाईजीवाई", "जीजी" इति दलं निर्मितम् । शिक्षकाणां नेतारणाञ्च समर्थनेन विशेषज्ञतायाः च सह एते युवानः नवीनकाराः अन्येषां ३३ प्रतिस्पर्धात्मकदलानां विरुद्धं सामना कर्तुं सज्जाः अभवन् । दबावः अपारः आसीत्, परन्तु तेषां सज्जतायाः प्रत्येकं निमेषविवरणे तेषां अनुरागः समर्पणं च प्रकाशितम् आसीत् ।
स्पर्धा केवलं तान्त्रिकपराक्रमस्य विषये एव नासीत्; सृजनशीलतायाः उत्सवः आसीत् । अस्मिन् छात्राणां चातुर्यं, समस्यानिराकरणकौशलं, सहकारिरूपेण कार्यं कर्तुं क्षमता च परीक्षिता । तेषां प्रयत्नाः प्रतिष्ठितस्य "टीनएजर रोबोट् डिजाइन" इति वर्गस्य प्रशंसाभिः स्वीकृताः पुरस्कृताः च अभवन्, येन तेषां प्रतियोगितायां तृतीयस्थानस्य अभिलाषितं भेदः प्राप्तः
एतेषां दलानाम् सफलता केवलं तान्त्रिककौशलस्य पराक्रमः एव नास्ति; समीचीनसम्पदां प्रेरितवातावरणेन च पोषितस्य युवानां मनसः अन्तः यत् क्षमता वर्तते तस्य प्रेरणादायकं प्रमाणं प्रतिनिधियति। यथा यथा वयं अग्रे गच्छामः तथा तथा भविष्यं उज्ज्वलं दृश्यते, यत्र रोबोटिक्सः समाजस्य विभिन्नक्षेत्रेषु क्रान्तिं कर्तुं प्रवृत्तः अस्ति, दैनन्दिनसाधनात् आरभ्य जटिलवैज्ञानिकसंशोधनपर्यन्तं। यौवनस्य उत्साहेन, अचञ्चलनिश्चयेन च प्रेरिता एषा आविष्कारयात्रा अस्मिन् गतिशीलक्षेत्रे अग्रे ये रोमाञ्चकारीसंभावनाः सन्ति, तेषां आशाजनकं दर्शनं प्रददाति