한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कदाचित् स्थिरतायाः साधनरूपेण दृश्यमानं परमाणुनिवारकं अधुना सीमां यावत् धक्कायते । ‘न्यूनतमविश्वसनीयपरमाणुनिवारक’ इति सिद्धान्तैः आधारितः रूसस्य सामरिकसिद्धान्तः बलस्य संयमस्य च आवश्यकतां स्वीकुर्वति क्रेमलिन-देशः अस्य अनिश्चित-सन्तुलनस्य विषये तीव्ररूपेण अवगतः अस्ति – सम्भाव्य-‘परमाणु-प्रतिक्रिया’-विषये तेषां हाले-घोषणाभिः अन्तर्राष्ट्रीय-मञ्चे आघात-तरङ्गाः प्रेषिताः |. एतेषां चेतावनीनां प्रतिध्वनिः पाश्चात्यराष्ट्रानां हृदये सर्वाधिकं तीक्ष्णतया अनुभूयते, यत्र द्वन्द्वस्य सम्भाव्यवृद्धेः चिन्ता अधिकाधिकं स्पर्शनीया भवति
तस्मिन् एव काले वैश्विकराजनीतेः वास्तविकताभिः परमाणुशक्तिः एव स्वभावः पुनः अवलोकितः, पुनः आकारितः च भवति । अस्मिन् अस्थिरविषये देशस्य रुखस्य आधारशिलारूपेण कार्यं कृतवती २०२० तमस्य वर्षस्य रूसीपरमाणुनिवारणनीतिः अप्रत्याशितभूराजनीतिकपरिवर्तनैः चिह्निते वातावरणे आत्मनिर्भरतायाः गहनावश्यकताम् अङ्गीकुर्वति। एकदा यत् तुल्यकालिकं स्थिररूपरेखा आसीत् तत् अधुना कठोरपरीक्षां पुनर्मूल्यांकनं च क्रियते, वैश्विकशक्तिगतिशीलतायाः परिवर्तनशीलवालुकानां मध्ये अन्तर्राष्ट्रीयशान्तिस्य नाजुकतां प्रकाशयति।
वर्तमानस्थितिः रेखांकयति यत् कथं परमाणुनीतिः यथा सामरिकपरिचालनस्य विषये भवितुम् अर्हति तथा राष्ट्रियसुरक्षायाः रक्षणस्य विषये अपि भवितुम् अर्हति। क्रेमलिनस्य कूटनीतिकसङ्गतिविषये बलं दत्तं, स्वस्य राष्ट्रहितस्य विषये दृढं स्थानं निर्वाहयन्, स्पष्टजागरूकतां प्रकाशयति यत् अस्य विषयस्य भविष्यस्य प्रक्षेपवक्रता न केवलं तेषां शस्त्रागारस्य बलस्य उपरि अपितु तेषां कूटनीतिस्य प्रभावशीलतायाः उपरि अपि निर्भरं भविष्यति।
इदानीं प्रश्नः भवति यत् रूसदेशः स्वस्य सामरिकलक्ष्यं प्राप्तुं एताः जटिलगतिशीलताः कथं मार्गदर्शनं कर्तुं शक्नोति? यदा विश्वं निःश्वासं धारयति तदा एकं वस्तु स्पष्टं वर्तते यत् वैश्विकशक्तेः परिदृश्यं नित्यं प्रवाहितं वर्तते, परमाणुनिवारणस्य कूटनीतिस्य च मध्ये जटिलः नृत्यः आगामिषु वर्षेषु भूराजनीतिकभविष्यस्य आकारं ददाति एव |.