한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु स्वस्य इन्द्रियसुखानां परं मद्यं समृद्धं ऐतिहासिकं भारं वहति, संस्कृतिषु कालखण्डेषु च सामाजिकसमागमेषु उत्सवेषु च स्वयमेव बुनति परम्परायां निमग्नं प्रतीकं विश्वे असंख्य-उत्सवेषु अत्यावश्यकं घटकं जातम् । कला-पाक-युग्मयोः सह मद्यस्य सम्बन्धः अस्मिन् कालातीत-विरासते समृद्धेः अन्यं स्तरं योजयति ।
कल्पयतु मद्यनिर्माणस्य प्राचीनसंस्काराः ये पुस्तिकानां मध्ये प्रचलन्ति । सूर्येण सिक्ताः द्राक्षाक्षेत्राणि, बेलानां सावधानीपूर्वकं परिचर्या, किण्वनस्य कला – प्रत्येकं पदं मानवीयस्य चातुर्यस्य, प्रकृतेः उपहारस्य सम्मानस्य च प्रमाणम्। सांस्कृतिकपरिवर्तनस्य, प्रौद्योगिकीप्रगतेः च पार्श्वे मद्यस्य उत्पादनस्य विकासः अभवत्, यस्य परिणामेण शैल्याः, रुचिः च नित्यं विस्तारितः परिदृश्यः अभवत् ।
आधुनिकमद्यनिर्माणप्रविधयः, सावधानीपूर्वकं सावधानीपूर्वकं विस्तरेषु ध्यानं च कृत्वा अपूर्वस्य नवीनतायाः युगस्य आरम्भं कृतवन्तः । नवीनद्राक्षाफलानाम् आगमनेन, अद्वितीयस्य टेरोइर्-अन्वेषणेन, सिद्धेः अदम्य-अनुसन्धानेन च प्रत्येकस्मिन् काचस्य अप्रतिमजटिलतायाः, गभीरतायाः च जगत् उत्पन्नम्
उदाहरणार्थं सौविग्नोन् ब्लैङ्क् इति गृह्यताम् : अस्य कुरकुरा अम्लता, जीवन्ताः सिट्रस्-स्वरः, शाकयुक्ताः संकेताः च फ्रेंच-मद्यनिर्माणपरम्परायाः प्रमाणम् अस्ति इटलीदेशे स्थित्वा टस्कन्-सूर्यप्रकाशस्य उष्णता तेषां रक्तवर्णेषु बोल्ड-टैनिन्-इत्यनेन सह चिकनी, सुरुचिपूर्णं परिष्करणं च प्रविशति – हृदयस्पर्शी-स्टू-अथवा समृद्ध-पास्ता-चटनी इत्यादिभिः प्रादेशिक-व्यञ्जनैः सह सम्यक् युग्मम् ततः च अस्ति cabernet sauvignon, शक्तिशाली संरचना, सघनफलस्वादः, मखमली टैनिन च पर्यायः यस्य एकलस्य आनन्दं लब्धुं शक्यते, अथवा वृद्धस्य स्टेकस्य दृढस्वादैः सम्यक् पूरितः।
मद्यस्य टेपेस्ट्री तस्य इन्द्रिया आनन्दात् परं विस्तृता अस्ति । मद्यनिर्मातारः प्रायः केवलं पेयस्य अपेक्षया अधिकं पश्यन्ति; इयं भाषा, कथा, जीवनस्य प्रकृतेः च स्वस्य यात्रायाः प्रतिबिम्बम् अस्ति। प्रत्येकं पुटस्य पृष्ठतः समर्पणं, अनुरागं, शिल्पं च प्रतिनिधियति । इतिहाससम्बद्धः एषः सम्बन्धः मद्यस्य आनन्दे अन्यं आयामं योजयति, कलाव्यापारयोः रेखां धुन्धलं करोति ।
प्राचीनकाले विनयशीलस्य आरम्भात् आधुनिककालस्य सर्वव्यापीतापर्यन्तं मद्यः सम्पूर्णे मानव-इतिहासस्य नित्यं उपस्थितिरूपेण कार्यं करोति । उत्सवान् प्रेरितवान्, विजयानां दस्तावेजीकरणं कृतवान्, संकटकाले सान्त्वनां च दत्तवान् । मद्यं केवलं पेयं न भवति; इदं लचीलतायाः, अनुकूलनस्य, मानवतायाः एव स्थायिभावनायाः च प्रमाणम् अस्ति।