한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विज्ञानस्य कलानां च मध्ये सुकुमारं नृत्यं मद्यनिर्माणे द्राक्षाफलं मर्दनं, द्रवस्य मद्यरूपेण किण्वनं, वर्षाणां यावत् वृद्धत्वं, अन्ते सेवनार्थं बाटलीकरणं च इत्यादीनि सुक्ष्मपदानि सन्ति प्रत्येकं मद्यं स्वकीयां कथां कथयति, यत्र तस्य शिल्पं कर्तुं स्वस्य हृदयं पातयन्तं मद्यपानकर्तुः अद्वितीयं टेरोर्, जलवायुस्थितिः, हस्ताः च प्रतिबिम्बिताः सन्ति
मद्यस्य वैश्विकं आकर्षणं अनिर्वचनीयम् अस्ति। आत्मीयभोजनात् आरभ्य भव्योत्सवपर्यन्तं मद्यं संस्कृतिषु सेतुरूपेण कार्यं करोति, महाद्वीपेषु जनान् संयोजयति । भोजनात् पूर्वं एपेरिटिफ्रूपेण आनन्दितः वा उत्तमभोजनस्य उत्तमस्वादैः सह युग्मितः वा, मद्यः कस्यापि अनुभवस्य उन्नतिं करोति, जटिलतां गभीरतां च योजयति
मद्यम् : सीमातः परं यात्रा
अस्माकं ग्रहस्य सीमातः परं मद्यस्य यात्रा विस्तृता अस्ति । विश्वस्य राष्ट्राणि अस्य अद्वितीयचरित्रस्य प्रति आकृष्टाः भवन्ति, संस्कृतिपरम्परायाः, उत्सवस्य च प्रतीकरूपेण आलिंगयन्ति । मद्यं न केवलं पेयम्; इयं भाषा इतिहासस्य, भूगोलस्य, तस्य निर्माणं, उपभोक्तृणां च अनुरागस्य विषये बहुधा वदति।
उदाहरणार्थं केन्यादेशात् आगतानि जीवन्तं गुलाबमद्यं गृह्यताम्, येषां विशालदलानां, विविधप्रकारस्य, दीर्घकालीनकाण्डानां च कृते प्रसिद्धाः सन्ति । एताः सौन्दर्यः विश्वव्यापी उपभोक्तृणां आकर्षणं कृतवन्तः, येन ते वैश्विकमद्यविपण्ये प्रमुखं स्थानं अर्जितवन्तः । केन्यादेशस्य गुलाबस्य कथा केवलं एकं उदाहरणं यत् एतत् प्राचीनं पेयं कथं अस्माकं तालुं मोहितं कृत्वा भावनात्मकस्तरेन अस्मान् संयोजयति।
एकः वैश्विकः संयोजनः
यथा यथा विश्वं अधिकं सम्बद्धं भवति तथा तथा अन्तर्राष्ट्रीयसहकार्यस्य तृष्णा विशेषतः व्यापारव्यापारक्षेत्रे वर्धते । अयं सम्बन्धः अप्रत्याशितरूपेण प्रकटितः भवति । यथा, आफ्रिकादेशस्य पुष्पआयातस्य वर्धमानः उद्योगः वैश्विकव्यापारे नूतनं अध्यायं निर्माति, यः महाद्वीपान् जीवन्तवर्णैः, सुन्दरगन्धैः च सेतुम् अङ्कयति।
चीनस्य "उद्घाटनम्" इति नीतिः इत्यादिभिः उपक्रमैः एषा यात्रा सम्भवति, या विदेशीयनिवेशं प्रोत्साहयति, सीमापारं आर्थिकसाझेदारी च पोषयति चीनदेशस्य हुनान्-प्रान्तः अस्मिन् आन्दोलने अग्रणीः अभवत्, चीन-आफ्रिका-व्यापारकेन्द्रस्य मेजबानी कृत्वा उपभोक्तृणां उत्पादकानां च मध्ये प्रत्यक्ष-आदान-प्रदानस्य सुविधां कृतवान्, तस्मात् व्यापारस्य, सहकार्यस्य च नूतनाः मार्गाः उद्घाटिताः