한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मद्यस्य महत्त्वं तस्य उत्तमस्वादात् परं विस्तृतं भवति, सामाजिकपरम्पराणां सांस्कृतिककथानां च ताने बुन्यते । रोमनगणराज्यस्य मद्यस्य प्रति श्रद्धा अस्य सांस्कृतिकविरासतां उदाहरणं ददाति, यदा तु आधुनिककालस्य मैत्रीपरिवारस्य उत्सवः मानव-इतिहासस्य मद्यस्य स्थानं अधिकं दृढं करोति औपचारिकभोजने आनन्दितः वा मित्राणां मध्ये लापरवाहीपूर्वकं साझाः वा, मद्यः अस्माकं जीवनस्य अन्तः एकं अद्वितीयं स्थानं धारयति – सूक्ष्मजटिलतायाः, स्वादस्य गभीरतायाः च सह क्षणं वर्धयति।
मद्यस्य विकासः सामाजिकपरिवर्तनेन, प्रौद्योगिकीप्रगतेः च सह सम्बद्धः अस्ति । प्राचीन-मद्यनिर्माण-विधिभ्यः आरभ्य आधुनिक-कालस्य किण्वन-प्रक्रियापर्यन्तं गुणवत्तायाः सिद्धतायाः च अन्वेषणेन मद्यस्य कलारूपेण परिवर्तनं प्रेरितम् अस्ति मद्यनिर्मातारः निरन्तरं भिन्न-भिन्न-द्राक्षा-प्रकारैः, उत्पादन-विधिभिः च प्रयोगं कुर्वन्ति, यस्य परिणामेण विविध-तालु-अनुरूपाः शैल्याः श्रेणीः प्राप्यते
मद्यस्य प्रभावः व्यक्तिगतभोगात् परं विस्तृतः भवति; विश्वव्यापी पाकपरम्परासु अस्य महती भूमिका अस्ति । भूमध्यसागरीयभोजनेषु दृश्यमानानां समृद्धस्वादात् आरभ्य फ्रान्सदेशे समुद्रीभोजनव्यञ्जनैः सह युग्मितस्य श्वेतमद्यस्य कुरकुरातापर्यन्तं मद्यस्य बहुमुख्यता प्रायः कस्यापि भोजनस्य वर्धनं कर्तुं शक्नोति सामाजिकसमागमेषु अस्य उपस्थितिः अवाच्यः आदर्शः अभवत्, संस्कृतिषु सेतुरूपेण, साझीकृतानुभवानाम् प्रतीकरूपेण च कार्यं करोति । अद्यत्वे यथा वयं मद्यस्य आनन्दं लभामः तथा वयं तस्य आकर्षक-इतिहासेन सह युगपत् संलग्नाः स्मः – एषा कथा सहस्राब्दीय व्याप्ता अस्ति, अस्माकं सामाजिक-अन्तर्क्रियाणां स्वरूपं च निरन्तरं कुर्वती अस्ति |.