गृहम्‌
मद्यस्य वैश्विकपरिधिः : स्वादस्य उत्सवस्य च विरासतः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यनिर्माणं विस्तरेषु निकटतया ध्यानं दातुं प्रवृत्ता सुक्ष्मप्रक्रिया अस्ति । द्राक्षाफलस्य मर्दनेन आरभ्यते, तदनन्तरं किण्वनं मद्यविलयरूपेण भवति यत् विनयशीलं फलं जटिलं अमृतं परिणमयति । तदनन्तरं ओक-बैरल्-मध्ये वृद्धत्वस्य महत्त्वपूर्णं सोपानं आगच्छति, यत्र समयः वर्धित-स्वाद-सुगन्धयोः योगदानं करोति, अन्तिम-परिष्कृत-उत्पादस्य कृते छाननं कर्तुं पूर्वं उद्देश्यं यथापि भवतु – आकस्मिकसमागमेषु वा औपचारिक-उत्सवेषु वा आनन्दः भवति वा - मद्यं जनान् एकत्र आनयति, कस्यापि समागमे उष्णतां आनन्दं च पोषयति

परन्तु मद्येन यत् आनन्दं प्राप्यते तस्मात् परं, एतत् पेयं कथं विश्वव्यापीसंस्कृतीनां पटले स्वयमेव बुनति इति रोचककथा अस्ति प्राचीनपरम्परासु मूलभूतः इतिहासः अस्ति, विनयशीलद्राक्षाफलात् आरभ्य अद्यत्वे वयं पश्यामः परिष्कृतपुटकानि यावत्।

मद्यस्य आकर्षणं रसमात्रं अतिक्रमति; क्षणानाम् भावानाञ्च समाहितं भवति, प्रायः पीढीनां राष्ट्राणां च सेतुरूपेण कार्यं करोति । शान्तकोणे आनन्दितः वा कोलाहलपूर्णटोस्ट्-सहितः उत्सवः वा, मद्यं कस्यापि अवसरस्य उन्नयनं करोति, आत्मायाः अन्तः गभीरं प्रतिध्वनितस्य उष्णतायाः आनन्दस्य च अमूर्तं स्तरं योजयति इदं साझा-अनुभवानाम् प्रतीकं, संयोजनस्य मूर्त-प्रकटीकरणम्, अस्माकं सद्-सङ्गति-सरल-सुखानां च स्थायि-प्रेमस्य प्रमाणम् अस्ति |.

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन