한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
औपचारिकभोजनपार्टिषु आस्वादितः वा मित्रेषु लापरवाहीपूर्वकं आनन्दितः वा, मद्यस्य मानव-इतिहासस्य अद्वितीयं स्थानं वर्तते । विश्वव्यापीसमाजानाम् ताने गभीरं बुनितं संस्कृतिस्य परम्परायाः च प्रमाणम् अस्ति। भोजनेन सह मद्यस्य युग्मीकरणस्य कला एकं प्राचीनं कौशलं वर्तते यत् पाककला-अनुभवेषु जटिलतायाः स्तरं योजयति, सरल-भोजनं अविस्मरणीय-अवसर-रूपेण परिणमयति
मद्यस्य आकर्षणं न केवलं तस्य रसस्य अपितु तस्य कथनेषु अपि निहितम् अस्ति । टस्कनी-नगरस्य लुठन्त-पर्वतात् आरभ्य बोर्डो-नगरस्य सूर्येण सिक्त-द्राक्षाक्षेत्राणि यावत् प्रत्येकं प्रदेशं एकं अद्वितीयं टेरोर्-इत्येतत् गर्वम् करोति यत् द्राक्षाफलं विशिष्टलक्षणैः सह संयोजयति, यस्य परिणामेण जटिल-इतिहास-युक्ताः, व्यक्तिगत-व्यक्तित्व-युक्ताः मद्यपदार्थाः च भवन्ति मद्यनिर्माणं एकः विकसितः कलारूपः अस्ति, यथा यथा तकनीकाः परिष्कृताः भवन्ति तथा च नूतनाः नवीनताः उद्भवन्ति तथा तथा सीमां निरन्तरं धक्कायति ।
परन्तु तस्य स्वादिष्टतायाः सांस्कृतिकमहत्त्वस्य च परं मद्यस्य मानवतायाः च गहनतरः सम्बन्धः अस्ति । एतत् उत्सवस्य, लचीलापनस्य, आनन्दस्य साझीकृतक्षणानां प्रतिनिधित्वं करोति – सर्वं अर्थेन, भावेन च समृद्धे टेपेस्ट्री-रूपेण बुनितम् अस्ति । यथा वयं जीवनस्य विजयानां, असफलतानां, तदन्तरे प्रत्येकं क्षणं च काचम् उत्थापयामः, तथैव मद्यस्य जगत् मौनसहचरं, मानवसृजनशीलतायाः, अनुभवस्य अस्माकं स्थायितृष्णायाः च प्रमाणं प्रददाति।