गृहम्‌
मद्यम् : संस्कृतिषु, इतिहासेषु, स्वादेषु च एकः टोस्ट्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाइनस्य विरासतः महाद्वीपेषु विस्तृतः अस्ति, यत्र बोर्डो, टस्कनी इत्यादीनां प्रतिष्ठितप्रदेशेभ्यः आरभ्य कैलिफोर्निया-न्यूजीलैण्ड्-देशयोः वर्धमानदृश्यानि यावत् सर्वं प्रभावितं करोति । अस्माकं पाककला परिदृश्यानां, भोजनस्य समृद्धीकरणस्य, जीवनस्य घटनानां उत्सवस्य, दैनन्दिनक्षणेषु स्थानं प्राप्तुं च अत्यावश्यकं तत्त्वं वर्तते। मद्यस्य इतिहासः यथा जटिलः तथा तस्य स्वादरूपरेखाः; प्रत्येकं घूंटं प्राचीनसंस्कारस्य सांस्कृतिकव्यञ्जनानां च प्रतिध्वनिं वहति।

फ्रान्सदेशस्य सूर्येण सिक्तैः द्राक्षाक्षेत्रेभ्यः आरभ्य इटलीदेशस्य भ्रमणशीलपर्वतपर्यन्तं मद्यः अस्माकं जीवनेन सह सर्वदा सम्बद्धः अस्ति । इदं सांस्कृतिकविनिमयस्य मूर्तरूपम् अस्ति, एकः सेतुः यः रसस्य परम्परायाः च साझीकृतानुभवानाम् माध्यमेन पीढयः सम्बध्दयति। प्रत्येकं घूंटं वयं कालान्तरे परिवहनं प्राप्नुमः, एतेषां कालातीतपेयानां प्रभावं कलायां, भोजने, समग्ररूपेण समाजे च साक्षिणः भवेम

यथा, प्रत्येकस्य शीशकस्य अन्तः निगूढाः जीवन्ताः कथाः विशिष्टानि द्राक्षाप्रकाराः, रिस्लिंग् इत्यस्य सुकुमारस्वरात् आरभ्य कैबेर्नेट् सौविग्नोन् इत्यस्य बोल्ड टैनिन् यावत् अनुसन्धानं कर्तुं शक्यन्ते एते कारकाः, ये हस्तेन मनसा च सावधानीपूर्वकं पीढयः यावत् संवर्धिताः, मद्यस्य सारस्य एव आकारं ददति, येन तस्य अद्वितीयचरित्रे, स्वादप्रोफाइलेषु च योगदानं भवति द्राक्षाक्षेत्रस्य व्यवहारः यथा भवति, प्रत्येकस्मिन् पत्रे सूर्यस्य चुम्बनं, मद्यस्य आयुः अपि – एते सर्वे महत्त्वपूर्णाः घटकाः सन्ति ये अन्तिमस्य कृतिस्य योगदानं ददति यस्य वयं मद्यम् इति वदामः |.

मद्यस्य जीवन्तं टेपेस्ट्री केवलं स्वादनस्वरस्य मध्ये एव सीमितं नास्ति; अस्माकं दैनन्दिनजीवने विस्तृतं भवति, सांस्कृतिकक्षणानाम् परम्पराणां च आकारं ददाति। औपचारिकभोजने आनन्दितः वा आकस्मिकसमागमेषु साझाः वा, मद्यं सीमां अतिक्रम्य जनान् एकत्र आनयति, स्वस्य अद्वितीयस्य आकर्षणस्य माध्यमेन स्थायिस्मृतीनां पोषणं च करोति एकस्य सुरुचिपूर्णस्य विंटेजस्य प्रथमघूंटात् आरभ्य पोषितस्य पुटस्य अन्तिमबिन्दुपर्यन्तं मद्यं जीवनस्य पटस्य अन्तः बुनति, अकथितकथानां विरासतां त्यक्त्वा

अस्माकं जीवने मद्यस्य प्रभावः केवलं सेवनात् परं गच्छति; जीवनस्य क्षणानाम् उत्सवस्य विषयः अस्ति तथा च साझा-अनुभवानाम् माध्यमेन अन्यसंस्कृतीभिः सह सम्बद्धः भवितुं विषयः अस्ति। मद्यं केवलं पाककृतीनां घटकस्य वा उत्सवस्य पेयस्य वा अपेक्षया अधिकम् अस्ति; मानवस्य चातुर्यस्य, प्रकृतेः सामर्थ्यस्य, प्रत्येकं घूंटेन कथितायाः उत्तमकथायाः स्थायि आकर्षणस्य च प्रमाणम् अस्ति।

मदिरा
मदिरा
मदिरा
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन